________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[५७२ ]
चिकित्सा-पथ-प्रदर्शिनी
v
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvwwwvain.
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम
मुख्य गुण ५२ इलीपदाधिकारः कषायप्रकरणम्
लेपप्रकरणम् ११७२ गुडूच्यादिकल्कः श्लीपद १४३६ गुडूच्यादिलेपः स्लीपद २२१३ ताम्बूलपत्रयोगः ,
१८३९ चित्रकादिलेपः , चूर्णप्रकरणम्
रसप्रकरणम् १२७३ गुडूच्यादिचूर्णम् स्लीपद | १८७० चक्रेश्वरो रसः स्लीपद
५३ श्वासाधिकारः चूर्णप्रकरणम् | १३४३ गुडावलेहः श्वासको समूल नष्ट २३३७ त्रिकटुकादिचूर्णम् स्वासको शीघ्र नष्ट
करता है । ३ सप्ताहका सरल प्रयोग है।
करता है
गुटिकाप्रकरणम्
घृतप्रकरणम् १३०९ गुडादिगुटिका श्वास, खांसी २४३४ तिक्ताचं घृतम् श्वास, खांसी, २४०१ त्रिपुरभैरवीवटी कफको नष्ट करती है।
रसप्रकरणम् अवलेहप्रकरणम्
२५९७ ताम्ररसायनम् श्वास, खांसी, प्रवृद्ध
कफ । १३४० गुडादिलेहः वातज तीव्र श्वास
| २६१० ताम्रेश्वरोरसः श्वास, सूतिकारोग १३४२ गुडाद्यवलेहः श्वास
५४ स्त्रीरोगाधिकारः कषायप्रकरणम्
| ११२८-११३५ गर्भरक्षक १११६-११२७ गर्भरक्षक
योगाः प्रथम माससे आठवें योगाः गर्भके प्रथम माससे
मास तक गर्भपात, ११३६-११५३
गर्भचलन और शूल १२ ३ मास तक
गर्भिणीशूलहराः प्रथम माससे ११ प्रत्येक मासका शूल
वें मास तक होनेऔर गर्भका हिलना।
वाली गर्भिणीकी पीड़ा
For Private And Personal