________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[५४७]
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम - मुख्य गुण
२४ दाहाधिकारः चूर्णप्रकरणम्
प्रबल दाह, चक्कर १७०१ चन्दनादिचूर्णम् अङ्गदाह, शिरोदाह,
आना, मूर्छा शिरघूमना, रक्त
लेपप्रकरणम् पित्तादि
१८३० चन्दनादिलेपः दाह अवलेहप्रकरणम्
रसप्रकरणम्
१८८५ चन्द्रकलारसः १७५० चन्दनाद्यवलेहः भयङ्कर दाह, मूर्छा,
__ अन्तर्दाह, वाह्यदाह,
(ग्रीष्मकालमें विशेष भ्रम,
उपयोगी है) १७५१ चन्द्रावलेहः हाथ पैर और शरीरकी
२५ नासारोगाधिकारः चूर्णप्रकरणम्
अवलेहप्रकरणम् १२६२ गुडादियोगः पीनस
| १७५५ चित्रकहरीतकी पीनस, कृमि, अग्निमांद्य १९९२ जयापत्रयोगः प्रतिश्याय
तैलप्रकरणम् २३८३ त्र्यूषणादिचूर्णम् प्रतिश्याय, (विशे- १३९८ गृहधूमादि तैलम् नासार्श
षतः कफ) | १८०४ चित्रकादि तैलम् ,,
। २४७३ त्रिकटुकाचं तैलम् पूतिनस्य गुटिकाप्रकरणम्
धूम्रपकरणम् १७४४ चित्रकादिगुटी पीनसको पकाती है । १६३९ घृतादि धूमः क्षवथु (छींक आना) २३८९ तालीसादिगुटिका पीनस, स्वरभंग, १८४५ चातुर्जात धूम्रम् प्रतिश्याय
अरुचि
२०८३ जात्यादिधूम्रः पीनस
For Private And Personal