________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसपकरणम् ]
द्वितीयो भागः।
[२१९]
-
-
और कान्तिवर्द्धक तथा शीत, स्वेद और प्रमेह । माषानपिटानि भवन्ति पथ्यनाशक है। खसी, श्वास और फिरंग रोगमें मानन्ददायीन्यपराणि चात्र । अयन्त हितकारी है । सै वैद्यों न त्यक्त अरुचि बलीपलितनाशनस्तनुभृतां वयस्तम्भनः । इसके सेवनसे अबस्य नट हो जाती है। समस्तगदखण्डनःप्रचुरयोगपश्चाननः ॥ (१९०८) चन्द्रोदयो रसः (५)
गृहेषु रसराडयं वसति यस्य चन्द्रोदयः ।
स पञ्चशरद पितो मृगदृशां भवेद्वल्लभः॥ (वृ. यो. त. । त. १४७; यो. त.। त, ८० रतिकाले रतान्ते वा पुनःसेव्यो रसोत्तमः। र. मं. । अ. ९; र. सा. सं.; यो. र.; र. चं.;
अभासात्साधक स्त्रीणां शांजपति नित्यशः॥ धन्वं.; र.र.; र. र. प्र; र. रा. सुं.; वै. र.; भै. र.।।
मानहानि करोत्येष प्रमदानां तु निश्चितम् । वाजीक०;र. चिं.म.। अ. ८; यो. चि. म. । अ.७)
स्थावरं जगमविषं विषमं विश्वारि च ॥ . पलं मृदु स्वर्गदलं रसेन्द्र
न विकाराय भवति साधकेन्द्रस्य वत्सरात् । पलाष्टकं षोडश गन्धारा। | मृत्युजयो यथाऽभासान्मृत्यु जगति देहिनाम् ॥ शणैश्च कार्पासमवै प्रसून; तथाऽयं साधकेन्द्रस्य जरामरणनाशनः ॥ . सो विमर्याथ कुमारिक.द्भिः ॥
( दाक्षिणात्या शोण का सद्रवमेव गृह्णन्ति, तकाचकुम्भे निहितं सुगाढे
पाश्चात्यास्तत्पुष्पेणैव यावदावत्वं मर्दयन्ति । मृत्कपटैस्तदिवसत्ररश्च ।
उभाच्चैव निष्पत्तेरदोषः शास्त्रान्तरेऽस्यपवेत्क्रमाग्नौ सिफतारुपान्त्रे
मकरध्वजो नाम।) । ततो रज पल्लुवरागरम्म् ॥
सोनेके कष्टकवेधी पत्र (वर्क) १ पल निर ह्य चेतसा पलं पलानि
(५ तोले ) शुद्ध पारद ८ पल, शुद्ध गन्धक १६
पल लेकर प्रथम सो के वर्क पारदमें डालकर ___ चत्वारि कपररजस्तथैव ।
घोटिए जब वह उसमें मिल जायं तो गन्धक जातीफलं सोषणमिन्द्रपुष्प;
मिलाकर कजली बनाइये और उसे १-१ दिन कस्तूरिकाया इह शाण एकः॥
लाल कपासके पूलों के रस और घृतकुमारीके रसमें चन्द्रोद तोयं कथितो स्त्र मागो'; घोटकर सुखाकर कपर मिट्टी की हुई आतशी .. भुक्तो हिबल्लिदलमध्यवर्ती । शीशीमें भरकर* बालुका यन्त्र विधिसे यथाक्रम - मदोन्मदानां प्रमदाशनानां
मृदु, मध्यम और तीव्र अग्नि पर ३ दिन तक .. गर्वाधिकत्वं श्लथपतवम्॥ । पकाइये । फिर स्वांग शीतल हो जानेपर शीशीको
१ वालो' इति पाठान्तरम् । * जिस शीशीमें १ सेर कजली समा सके उसमें पाप सेर भरनी चाहि अधिक भरनेसे सीशीको इटनेका भय रहता है।
For Private And Personal