SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयो भागः । आसवारिष्टप्रकरणम् ] अथ चकाराद्यासवारिष्टप्रकरणम् । (१८११) चन्दनासवः ( भै. र. । प्रमेह . ) चन्दनं बालकं मुस्तं गम्भारीं नीलमुत्पलम् । प्रियङ्गं पद्मकं लोध्रं मञ्जिष्ठां रक्तचन्दनम् ॥ पाठां किराततिक्तञ्च न्यग्रोधं पिप्पलं शटीम् । पर्पटं मधुकं रास्नां पटोले काञ्चनारकम् ॥ आम्रत्वचं मोचरसं प्रत्येकं पलमात्रकम् । धातकीं षोडशपला द्राक्षायाः पलविंशतिम् ॥ जलद्रोणद्वये क्षिप्त्वा शर्करायास्तुलां तथा । गुडस्यार्द्धतुलाञ्चापि मासं भाण्डे निधापयेत् ॥ चन्दनासव इत्येष शुक्रमेहविनाशनः । पुष्टिको वह्निसन्दीपनः परः ॥ अभिष्यन्यतितीक्ष्णञ्च पानानं वह्निसूर्ययोः । सन्तापं स्त्रीप्रसक्तिश्च वेगरोधं प्रजागरम् ॥ क्रोधं शोकं दिवानिद्रां लङ्घनञ्चातिचिन्तनम् । अत्यालस्यमसत्सङ्गं शुक्रमेहे विवर्जयेत् ॥ सुपाच्यं शुक्रकच्चानं सत्संसक्तिश्च सत्कथा | शान्ति ग्रन्थस्याध्ययनं हितान्यत्रेश चिन्तनम् ॥ सफेद चन्दन, नेत्रबाला, नागरमोथा, खम्भारी (कुम्हार) के फल, नीलकमल, फूल प्रियङ्गु, पद्माख, लोध, मजीठ, लालचन्दन, पाठा, चिरायता, बड़की छाल, पीपल वृक्षकी छाल, कचूर, पित्तपापड़ा, मुलैठी, रास्ना, पटोलपत्र, कचनारकी छाल, आमकी छाल और मोचरस १ - १ पल (५ तोले), धायके फूल १६ पल, मुनक्का २० पल, खांड १०० पल और गुड़ ५० पल लेकर सबको कूटकर २ द्रोण (३२ सेर) पानी में मिलाकर मिट्टी के पात्र में भरकर उसके मुखको कपर मिट्टी से बन्द करके उष्ण स्थानमें Acharya Shri Kailashsagarsuri Gyanmandir [ १८३ ] रख दीजिए और एक मास पश्चात् निकालकर छान लीजिए । यह ( चन्दनासव ) शुक्रमेह नाशक, बलकारक, पौष्टिक और अत्यन्त अग्निबर्द्धक है । अपथ्य - शुक्रमेह रोग में अभिष्यन्दि और तीक्ष्ण अन्न पान. (दही, लाल मिर्च सुरादि), धूप, अग्निसे तापना, स्त्रीप्रसंग, मलमूत्रादि वेगोंका रोकना, जागरण, क्रोध, शोक, दिनको सोना, लङ्घन, अत्यन्त चिन्ता, अत्यालस्य, और असत्सङ्गका परित्याग करना चाहिए । पथ्य - शीघ्र पचने वाला (लघु) और शुक्र वर्द्धक अन्न पान, सत्संग, सत्कथा श्रवण, शान्ति और स्वाध्याय हितकारक है। (१८१२) चन्दनासवः (आ.वे.बि.अ.६८) चन्दने सरलं देवदारु दारुनिशा निशा । शतमूल्याश्मभिद् वासात्वचश्च सारिवाद्वयम् । त्रिवृत् चित्रकमूलञ्चागुरु धात्री सुरप्रियम् ॥ लक्ष्मणायास्तथा मूलं बावरीवरुणत्वचौ || प्रत्येकं पलिकं ज्ञेयं द्राक्षायाः पलविंशकम् । धातकीं पोडशपलां तुलामानां सितां तथा ॥ माक्षिकार्द्धपलं सर्व जलद्रोणद्वये क्षिपेत् । मासमेकं भाण्डमध्ये सपिधाने निधापयेत् ॥ चन्दनासव इत्येष रोगानीक निकृन्तनः । शुक्रदोषं रजोदोषं मूत्रदोषं सुदारुणम् ॥ निहन्ति विविधान्मेहान् कृच्छ्रमष्टविधं तथा । चतस्रश्चाश्मरींस्तद्वन्मूत्राघातांस्त्रयोदशः ॥ अन्वृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम् । कासं श्वास तथा कुष्ठमन्निमान्धमरोचकम् ॥ औपसर्गिकमेहांश्च नाशयेदविकल्पतः । भाषितः श्रीमहेशेन लोकानां हितकारिणा ।। For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy