________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तैलप्रकरणम्
अथ चकारादितैलप्रकरणम् । (१७८५) चक्रमदीदिसिन्दूरतैलम् (वं. से.; भा. प्र.म.ख. । गण्ड; वृ. यो. त । त. १०८) चक्रमर्दकमूलस्य कल्कं कृत्वा विपाचयेत् । केशराजरसे तैलं कटुकं मृदुनाग्निना ।। पक्त्वा शेषे विनिक्षिप्य सिन्दूरमवतारयेत् । एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ॥
vaiड़की जड़ कल्क और भांगरे स्वरससे मन्दाग्नि पर कटु तेल पकाकर उसमें पाककें अन्तमें सिन्दूर डाल कर उतार लीजिए ।
द्वितीयो भागः ।
४०
यह तैल भयङ्कर गण्डमालाको अत्यन्त शीघ्र नष्ट करता है । (पaiड़की जड़ १० तो... • तैल तो ० ; भांगरेका रस २ सेर, सिन्दूर १० तो. ) (१७८६) चणकादितैलम् (र.का.पे. । विसर्प.) प्रस्थैकं चणकानाञ्च भल्लातञ्च चतुर्गुणम् । तैलं पातालयन्त्रेण पातयेत्पाचये पुनः ॥
प्रस्थ चने ( भीगे हुवे ) और ४ प्रस्थ भिलावोंको एकत्र मिलाकर ( अधकुटा करके) पाताल यन्त्रसे तेल निकाल लीजिए और फिर उसे पुनः (चने और भिलावेके कल्क तथा चार गुने पानी के साथ ) पका लीजिए ।
इसकी मालिशसे विसर्प कुष्ट नष्ट होता है । (१७८७) चतुपर्णतैलम् (वं. से. । कर्ण. ) आम्रजम्बूवालानि मधुकस्य वटस्थ च । एभिः सुसाधितं तैलं पूतिकर्णोपशान्तये ||
आमके पत्ते, जामनके पत्ते, मुलैठीके पत्ते और बड़के पत्ते समान भाग लेकर उनके करकसे
Acharya Shri Kailashsagarsuri Gyanmandir
[ १७३ ]
| तैल पका लीजिए | इसे कानमें डालनेसे पृतिकर्ण रोग नष्ट होता 1
(सरसों का तेल १ सेर, प्रत्येक वृक्षके पत्ते १ छटांक - ५ तो. - पानी ४ सेर एकत्र मिलाकर पकाएं | )
(१७८८) चतुष्पल्लवतैलम् (वं. से. । कर्ण.) वरुणाद्दकपित्थाम्रजम्बू पल्लव साधितम् । पूतिकर्णापहं तैलं जातीपत्ररसोऽथवा ॥८८॥
बरना, कैथ, आम और जामनके पत्तों को पीसकर चार गुने तेल में, तैलसे १६ गुने पानीके साथ पकाकर उसको कान में डालने से पूतिकर्ण नामक कर्णरोग नष्ट होता है ।
पूतिकर्ण रोग चमेलीके पत्तोंके रससे भी नष्ट है ।
(१७८९) चन्दनबलालाक्षादितैलम् (वृ. नि. र. यो. र. । ज्वर.) चन्दनञ्च बलामूलं लाक्षा लामज्जकं तथा । पृथक् पृथक् प्रस्थमात्रं द्रोणे च सलिले पचेत् ॥ चतुर्भागावशेषेऽस्मिंस्तैलं प्रस्थद्वयं क्षिपेत् । चन्दनोशीरमधुकशताह्वाः कटुरोहिणी ॥ देवदारुनिशा कुष्ठमञ्जिष्ठागुरुवालकम् । अश्वगन्धा वला दाव मूर्वामुस्तासमूलकाः ॥ एला नागकुसुमं रास्ना लाक्षा सगन्धिका । चम्पकं पीतसारञ्च सारिवा रोचकद्वयम् ॥ कल्कैरेतैः समायुक्तं क्षीराढकसमन्वितम् । तैलमभ्यञ्जने श्रेष्ठं सप्तधातु विवर्धनम् ।। कासश्वासक्षयहरं सर्वच्छर्दिनिवारणम् । असृग्दरं रक्तपितं हन्ति पित्तकफामयम् ॥
For Private And Personal