SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१६४ ] आकल्लकं लवङ्गे च प्रत्येकं कर्षसम्मितम् । शर्करा समचूर्ण च पाचयेत्सर्वमेकतः ।। मोदक कारयेत्तत्तु कर्षे कर्षे प्रमाणतः । सायं प्रातर्निषेव्यस्तु पथ्यं पूर्वोक्तचूर्णवत् ॥ उपदंशे व्रणे कुष्ठे वातरोगे भगन्दरे । धातुक्षयकृते कासे प्रतिश्याये च यक्ष्मणि ॥ सर्वान्रोगान्निहन्त्याशु ततः पुष्टिकरो भवेत् ॥ चोपचीनीका चूर्ण १२ पल (६० तोले), पीपल, पीपलामूल, मिर्च, सौंठ, दालचीनी, अकरकरा और लौंगका चूर्ण १ - १ कर्ष ( ११-११ तोला ) तथा इन सबके बराबर खांड लेकर चाशनी बनाकर उसमें समस्त चूर्ण मिलाकर १-१ कर्षके मोदक बना लीजिए । भारत - भैषज्य रत्नाकरः । इन्हें प्रातः सायं (चोपचीनी काथ या उष्ण जलके साथ ) सेवन करनेसे उपदेश (आतशक ) व्रण ( घाव ) कुष्ठ, वातव्याधि, भगन्दर, धातुक्षयसे उत्पन्न खांसी, जुकाम, और यक्ष्माका नाश होकर शरीर पुष्ट होता है । पथ्य — शाली चावलोंका भात, अरहर की दाल, घी, शहद, गेहूं, सेंधा नमक, संहजनेकी फली, कन्दूरीका शाक, तोरी, अद्रक और मन्दोष्ण जल । (१७६१) च्यवनप्राशावलेहः ( च. सं. । चि. स्था. अ. १ ) बिल्वाग्निमन्थौ श्योनाकःक्राश्मरी पाटलिर्बला । पश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ ६१ ॥ शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु । अभया चामृता ऋद्धिर्जीवकर्षभको राटी ॥६२॥ [ चकारादि मुस्तं पुनर्नवा मेदा एला चन्दनमुत्पलम् । विदारी षमूलानि काकोली काकनासिका ।। एषां पलोन्मितान्भागान् शतान्यामलकस्य च । पञ्च दद्यात्तदैकत्र जलद्रोणे विपाचयेत् ॥ ६४ ॥ ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तचामलकमुद्धत्य निष्कुलं तैलसर्पिषोः ॥ ६५ ॥ पलद्वादशके भृष्ट्वा दत्वा चार्धतुलां भिषक् । मत्स्यण्डिकायाः पूतायाः लेहवत्साधु साधयेत् ॥ षट्पलं मधुनश्चात्र सिद्धशीते समावपेत् । चतुष्पलं तुगाक्षीर्याः पिप्पली द्विपलं तथा ॥ ६७ पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् । इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥ ६८ ॥ कासश्वासहरश्चैष विशेषेणोपदिश्यते । atraarti वृद्धानां चाङ्गवर्धनः स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । पिपासां मूत्रशुक्रस्थान्दोषांश्चाप्यपकर्षति ॥७०॥ अस्प मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् । अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥७१ मेधां स्मृतिं कान्तिमनामयत्व ॥६९॥ Acharya Shri Kailashsagarsuri Gyanmandir मायुःप्रकर्षे बलमिन्द्रियाणाम् । स्त्रीषु महर्ष परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥७२॥ रसायनस्यास्य नरः प्रयोगाल भेत जीर्णोऽपि कुटीप्रवेशात् । कृत रूपमा सर्व विभर्ति रूपं नवयौवनस्य ||७३ || बेलकी छाल, अरणी, श्योनाक ( अरलु ) की छाल, खम्भारी (कुम्हार ) की छाल, पाढलकी छाल, खरैटी, शालपर्णी, पृष्टपर्णी, मुद्गपर्णी, मात्रपर्णी, For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy