________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयो भागः ।
रसप्रकरणम् ]
।
नहीं है, यथेच्छाहार विहार किया जा सकता है । (१५६७) गुद्जहररसः ( र. र. स. उ.खं । अ. १५) गन्धं तारं तथा ताम्रं कृत्वा चैकत्र पिष्टिकाम् तत्समं चाभ्रकं तीक्ष्णं गन्धकात्पञ्चमांशकम् ॥ विषञ्च षोडशांशेन द्वौ भागौ सुतकस्य च । एकीकृत्य प्रयत्नेन जम्बीरद्रवमर्दितम् ॥ २४ ॥ भाजने मृण्मये स्थाप्य वराकाथेन भावयेत् । दशमूलशतावर्योः काथे पाच्यः क्रमेण हि || २५ अथोत्तार्य प्रयत्नेन वटिकां कारयेद्बुधः । गुञ्जात्रयप्रमाणेन हन्ति शूलं गुदाङ्कुरम् ||२६||
शुद्ध गन्धक, चांदी भस्म और ताम्र भस्म, को एकत्र घोटकर पिटी (पिट्ठी) बना लीजिए तत्पश्चात् इसमें समस्त ओषधियोंके बराबर अभ्रक भस्म और गन्धकका पांचवां भाग तीक्ष्ण लोह भस्म तथा १६ वां भाग शुद्ध मीठा तेलिया और २ भाग शुद्ध पारद डालकर जम्बीरी नीबू के रसमें अच्छी तरह खरल करके मिट्टी के बरतन में
डाल दीजिए और त्रिफलेके काथकी १ भावना देकर दशमूल और शतावरीके काथमें (१ - १ पहर पृथक् पृथक्) पकाइये । जब गाढ़ा हो जाय तो उतारकर ३ - ३ रत्तीकी गोलियां बना लीजिए ।
इनके सेवनसे शूल और बवासीर के मस्से नष्ट होते हैं । (१५६८) गुल्मकालानलो रसः (महा) (र. रा. सुं.; र. सा. सं. । गुल्म.) गन्धकं तालकं ताम्रं तथैव तीक्ष्णलौहकम् । समांशं मर्दयेत् गाढं कन्यानीरेण यत्नतः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[ १०९ ]
सम्पुटं कारयेत् पश्चात् सन्धिलेपं च कारयेत् । ततो गजपुटं दत्वा स्वांगशीतं समुद्धरेत् ।। द्विगुञ्जं भक्षयेद् गुल्मी गृङ्गवेरानुपानतः । सर्वगुल्मं निहन्त्याशु भास्करस्तिमिरं यथा ।।
शुद्ध गन्धक, शुद्ध तबकी हरताल, ताम्रभस्म और तीक्ष्ण लोहभस्म समान भाग लेकर सबको घृतकुमारीके रसमें भली भांति घोटकर टिकिया बनाकर सुखा लीजिए, और उसे मिट्टी के दो शवों में बन्दकरके ऊपरसे कपड़ मिट्टी करके गज पुटमें फूंक दीजिए और स्वांग शीतल होने पर निकालकर काम में लाइये ।
इसे २ रत्तीकी मात्रानुसार अदरक के रसके साथ सेवन करने से सर्व प्रकारका गुल्म रोग अत्यन्त शीघ्र नष्ट होता है ।
(१५६९) गुल्मकालानलो रसः
(र. रा. सुं.; धन्वं.; रसा. सं.; भै.र. । गुल्म. रसे. चि. म. अ. ९. )
सूतकं लोहकं ताम्रं तालकं गन्धकं समं । तोलयमितं भागं यवक्षारञ्च तत्समम् || मुस्तकं मरिचं शुण्ठी पिप्पली गजपिप्पली । rtant वचा कुष्टं तोलैकं चूर्णयेद्बुधः ॥ सर्वमेीकृतं पात्रे क्रियन्ते भावनास्ततः । पर्पटं मुस्तकं शुण्ठपामार्गपापचेलिकम् ॥ तत्पुनश्चूर्णयेत्पश्चात् सर्वगुल्मनिवारणम् । गुञ्जाचतुष्टयं खादेद्धरीतक्यनुपानतः ॥ वातिकं पैत्तिकं गुल्मं तथा चैव त्रिदोषजम् । द्वंद्वजं श्लैष्मिकं हन्ति वातगुल्मं विशेषतः ॥ गुल्मकालानलो नाम सर्वगुल्मकुलान्तकृत् ॥
१ पारदं गन्धकं तालं ताम्रकं टङ्कणं सममिति पाठान्तरम् ।
For Private And Personal