________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा ऐधिदम् / इभिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि / ऐधिषि / ऐधिष्वहि / ऐधिष्महि / ऐधिष्यत / ऐधिष्येताम् / ऐधिष्यन्त / ऐधिष्यथाः / ऐधिष्येथाम् / ऐधिष्यध्वम् / ऐधिष्ये / ऐधिष्यावहि / ऐधिष्यामहि / उदात्तत्वालादेरिट् / प्रसङ्गादनुदात्ताः संगृह्यन्ते / उदृदन्तैयौंतिरुक्ष्णुशीस्नुनुक्षुश्विडीशिभिः / वृबृभ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः // इड्ग्रहणात् पूर्वसूत्रे इणःषीघ्वमित्यत्र इडिन्न एव इण् गृह्यत इति केचिदाहुः / तन्मतेतु प्रकृते इटः परत्वात् धकारस्य ढत्वाभावे ऐधिध्वमित्येव रूपमित्यर्थः / इदन्तु मतान्तरं भाष्यानारूढमिति सूचयितुं तुशब्दः / ढधयोरिति // मतभेदमाश्रित्येदं / तत्र ढत्वाभावपक्षे धकारस्य अनचिचेति द्वित्वविकल्पात् द्विधमेकधमिति रूपद्वयम् / एवं ढत्वे द्विढं एकढं इति रूपद्वयम् / रूपचतुष्टयेऽपि यणो मयो द्वे वाच्ये इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति / तथाच अष्टौ रूपाणि सम्पन्नानि / मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि सम्पन्नानीत्यर्थः / ऐधिषीति // लुङः इडादेशः फिल: सिच् इडागमः आट वृद्धिः / वहिमयोस्तु कलेस्सिचि इडागमे आटि वृद्धौ ऐधिध्वहि ऐधिष्महीति रूपे / इति लुप्रक्रिया // ऐधिष्यतेति // लुङः तादेशः स्यः इट् आट वृद्धिः पत्वम् / ऐधिष्यतामिति // आतां स्यः इट् आकारस्य इयू आद्गण: यलोप: आट वृद्धिः षत्वम् / ऐधिष्यन्तेति // झावयवझकारस्यान्तादेशः स्यः इट् आट् वृद्धिः षत्वम् / ऐधिष्यथा इति // थास् स्यः इट् आट वृद्धिः रुत्वविसौं / ऐधिष्येथामिति // आथाम् स्यः इट् आकारस्य इय् आद्ण: यलोपः आट् वृद्धिः षत्वम् / ऐधिष्यध्वमिति // ध्वम् स्यः इट् आट् वृद्धिः षत्वम् / ऐधिष्य इति // इडादेशः स्यः इडागमः षत्वम् आद्गणः वहिमयोस्तु स्यः इट् अतो दीर्घः आट वृद्धिः षत्वम् ऐधिष्यावहि ऐधिष्यामहि इति रूपे / नन्वेधधातोरनुदात्तेत्कत्वात् एकाच उपदेशेऽनुदात्तादितीणिषेधः कुतो न स्यादित्यत आह / उदात्तत्वादिति // एधधातुर्यद्यपि अनुदात्तेत् / तथापि अनुदात्तस्येतः लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः / ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह / प्रसंगादिति // स्मृतस्योपेक्षानहत्वम्प्रसङ्गः / पाणिनिपठितानामनुदात्तधातूनान्तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञानं सम्भवतीति भावः / ऊद्ददन्तैरि ति // अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभिः विना यु रु क्ष्णु शीङ् स्नु नु क्षु श्वि डीङ् श्रि For Private And Personal Use Only