________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीगुरुचरणारविन्दाभ्यां नमः॥ सिद्धान्तकौमुदीसहिता // बालमनोरमा॥ येनाभरसमाम्नायमधिगम्य महेश्वरात् / कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः / / 1 // येन धौता गिरः पुंसां विमलैशब्दवारिभिः / तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः // 2 // वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम / पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् // 3 // श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् / तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् // 4 // अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये / किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये // 1 // व्याख्याता बहुभिः प्रौढरेषा सिद्धान्तकौमुदी / वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् // 2 // मङ्गलादीनि मङ्गळमद्धयानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाद्धयेतारश्च मङ्गळयुक्तास्स्युरिति भाष्यप्रमाणकं ग्रन्थमद्धये विघ्नविघातादिप्रयोजनाय कृतं मङ्गळं शिष्यशिक्षायै ग्रन्थतो निबध्नाति ।श्रौत्रेति ॥वेदाद्धयेता श्रोत्रियः / श्रोत्रियञ्छन्दोऽधीत इति वेदपर्यायात् छन्दश्शब्दात् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः / प्रकृतेः श्रोत्रादेशश्च निपातितः। श्रोत्रियस्य भावः श्रोत्रम् / श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य For Private And Personal Use Only