________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / // 8 // MP अमेध्यपूर्णे कृमिजालसंकुले / स्वभावदुगंध अशौच अध्रुये // कलेवरे मूत्रपुरीषभाजने / रमंति मूढा / अवतो. विरमंति पंडिताः // 1 // इदं शरी परिणामदुबैलं / पतत्यवश्यं श्लथसंधिजर्जरं // किमोषधैः क्लिश्यति * दुर्मते / निगमयं धर्मरसायनं पिब // 2 // कस्तुरी पृषनां रदाः करटिनां कृत्तिः पशूनां पयो / धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि // पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन | स्या-4 स्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः॥३॥ जन्मेदं न चिराय भूरिभयदा लक्ष्योऽपिनैव स्थिराः। किंगकांमफला नितांतकटवः कामाः क्षणध्वंसिनः // आयुः शारदमेघचंचलतरं ज्ञात्वा तथा यौवनं / हे लोकाः कुरुतादरं प्रतिदिनं धर्मेऽधविश्वंसिनि // 4 // इत्यादिशरोरासारतां चिंतयन् स कायो। गेंण स्थिन:. इतस्तस्यावंतीसकमालस्य प्रर्वभवसंबंधिनी प्रिया पूर्वमपमानीता मृत्वा शगाली जाताभृत्. सा क्षुधातुरा शृगाली निजापत्यगणयुता दैवयोगेन रात्री तत्र श्मशाने समागता. तत्र निजपूर्वभवस्वामिनं स्वीयापमानकारकं तमवंतीसुकुमालं कायोत्सर्गस्थितं दृष्ट्वा समुल्लसितस्वाभाविकवैरानुभावा सा शगाली क्रोधातुरा निजापत्यैः सह तदीयशरीरं खंडखंड त्रोटयामास. अवश्यं भाविनो भावान्निवारयितुं For Private and Personal Use Only