________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बतिमुक्तक
।। १६० ॥
चरित्रम् ॥
॥८॥
॥१६१॥
॥ १६२॥
॥ १६३ ॥
विजहारार्हता सार्द्ध-मतिमुक्तमुनिर्भुवम् । कुर्वताऽस्तं तमोराशि,-मादित्येन बुधो यथा
विहरति क्षितिमण्डलमर्हति, द्युतिजितभ्रमराऽञ्जनसन्ततिः । सलिलभृत्समयोऽवततार स, व्रतिगणा विहरन्ति न यत्र च निववृते पथिकैर्विदिशो दिशो, हृदि धृतप्रमदैः स(स्वगृहं प्रति । प्रचलितैर्विदधे च गृहे स्थिति, धवलपक्षखगरिव मानसे विकमलोत्करमुत्थितकन्दलं, प्रचुरपङ्कपरिस्खलितप्रजम् । बहुजलावलि यत्र महीतलं, कदवनीपतिराज्यमिवाभवत नभसि यत्र जलं प्रविमुञ्चती, विदधती दृढमूर्जितगर्जितम् । जलधरावलिरञ्जनसन्निभा, समददन्तिततेर्दधते श्रियम् वृष्टिं विधायोपरतेऽम्बुवाहे, जलप्रवाहेषु वहत्सु सत्सु ।
बहिर्भुवं स स्थविरैः समेतो, यथा मतङ्गैः करिराजपोतः रजोहरणमात्मीयं, पतद्ग्रहमपि स्वकम् । कक्षामध्ये विनिक्षिप्या,-तिमुक्तकमुनिर्ययौ
गच्छंश्च मार्गे प्रविलोक्य देशे, वहन्तमेकत्र जलप्रवाहम् । बाल्यानुभावेन स चञ्चलत्वा,-मृदं समादाय बचन्ध पालिम्
50CREARRA%E5%
॥१६४॥
॥१६६ ॥ युग्मम् ॥
॥१६७॥
॥
८
For Private And Personal Use Only