SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अष्टसहस्री विवरणम्॥ ॥३२७॥ परिच्छेदः नवमः॥ स्यादेवकृतं सर्पमित्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा, ईदृशविवक्षामहिम्ना स्याद्दण्डजन्यो घटः स्याचक्रजन्य इत्यादि सप्तभङ्गीप्रवृत्तेरपि सम्भवादेकस्वभावेनोमयजन्यत्वविवक्षायामवक्तव्यत्वतद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः । यच्च नियतिद्वात्रिंशिकायां ।। "ज्ञानमव्यभिचारं चे-जिनानां मा श्रमं कृथाः॥ अथ तत्राप्यनेकान्तो, जिताः स्मः किन्तु को भवान् ॥१॥" इति भगवदज्ञानरूपनियत्येकान्तदृढीकरणम् , तदज्ञानज्ञेयपरिणामयोः समनियमप्रतिपादके "जं जहा जं भगवया दिलु, तं तहा तं विपरिणाम (णमइ)" इति परमषिवाक्ये कार्यकारणभावग्राहकत्वाध्यारोपेण नयवचने आहार्यारोपस्यापि निमित्तत्वादित्यागुप(नयोप)देशामृततरङ्गिण्यां प्रपञ्चितमस्माभिः॥ ९१ ॥ दैवं बलीय इति केचन पौरुषं च, केचिद् वदन्ति न तु तुल्यवदाद्रियन्ते ॥ तत्पक्षपातविषमाचलपक्षपात-वज्राभिघातसमतामियमेति युक्तिः॥१॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेऽष्टसहस्रीतात्पर्यविवरणेऽष्टमः परिच्छेदः॥८॥ ____ ॐ ॥ अथ नवमः परिच्छेदः॥ ॐ सम्यगवबोधपूर्व, पौरुषमपसारिताखिलानर्थम् ॥ दैवोपेतमभीष्टं, सर्व संपादयत्याशु ॥१॥ पापं ध्रुवं परे दुःखात्, पुण्यं च सुखतो यदि ॥ अचेतनाकषायौ च, बध्येयातां निमित्ततः॥९२॥ ॥३२७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy