________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandi
*
*
*
**
व्यभिचारः, विशेषमादाय तत्रापि साध्यसत्त्वात् समवायित्वे सतीत्यपहाय नित्यद्रव्यत्वे सतीति वा वक्तव्यं, तथा च ताहशव्याप्तिबलात् सजातीयनित्यद्रव्ययोः परस्परासमवेतसमवेत शून्यधर्मसिद्धावादतिरिक्तविशेषसिद्धिरिति चेत् , न, अप्रयो जकत्वेनैतद्व्याप्यसिद्धेः, अन्यथा विशेषान्यत्वमपि साध्ये निवेश्य पदार्थान्तरमपि साधयतो मुखमुद्रणस्याशक्यत्वापत्तेः । कथं चैवं नित्यगुणव्यक्तीनां परस्परब्यावृत्तत्वं, तासु विशेषानभ्युपगमात् , आश्रयविशेषात्तद्विशेषाभ्युपगमे तु नित्यगुणाश्रित एव विशेषपदार्थोऽस्तु आश्रितविशेषाचाश्रयविशेष इत्येव किं न स्यात् , स्वाश्रयसमवेतत्वेन विशेषस्य व्यावर्तकत्वे च परमाण्वादिगतसत्तासामान्यस्यापि स स्वभावं त्याजयेत् । अपि चै चित्रज्ञानादावांशिकभेदनिर्वाहार्थमेकव्यक्तावपि | विशेषः सिद्ध्येत् , स च सिद्ध्यन् विशेषपदोक्तां पर्यायमर्यादां नातिकामतीति द्रव्यपर्यायतया स्वतोऽनुवृत्तिव्यावृत्तिस्वभावं वस्त्वकामेनापि प्रतिपत्तव्यं, नित्यद्रव्यदृष्टान्तेन सर्वत्र स्वतो व्यावृत्तत्वं स्वीकुर्वन् शिरोमणिः पुनरेकदृगेव, अन्यथा विशेषमिव सामान्यमतिरिक्तमपश्यन् स्वतोऽनुवृत्तत्वमपि कथं न स्वीकुर्यादिति सुस्वीकारितमाचार्येण सामान्यविशेषयोः कथञ्चित्तादात्म्यमिति भावनीयम् । भेदः स्यादिति, अवयव्यादयोऽवयवादिभ्यो भिन्नाः स्युदेशकालाभ्यामत्यन्तभिन्नत्वात् , घटपटवदित्यत्रापादनं बोध्यम् ॥ ६२॥
देशकालविशेषेपि स्यावृत्तिर्युतसिद्धवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥ ६३ ॥
नन्वात्माकाशयोरत्यन्तभेदेपि देशकालाभ्यां भेदाभावान्न ततः कार्यकारणादीनां तद्भेदः सिध्यति, यतो युतसिद्धवद्वृत्तिः स्यादिति चेत्, न, तयोरपि सड्रव्यत्वादिना भेदाभावादत्यन्तभेदासिद्धेरभिन्नदेशकालत्वाविरोधात् । परस्यापि सर्वमूर्तिमद्रव्येषु युगपत्संयोग
*
*
*
*
For Private And Personal Use Only