SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥५६॥ विषयः कण्टकोद्धार ४२४ एकानैकाकारत्वाभ्युपगमो ज्ञानदृष्टान्ते सौगतयोग कापिलमीमांसकचार्या काणामित्युपदर्शितम् www.kobatirth.org पत्र पृ० पं० ३६२ प्र० ८ ३६३ प्र० १० ४२५ वस्तुतश्वस्यैकान्तत्वप्रतिक्षेपकमनुभानं तत्र कण्टकोद्धारश्च३ ६३ प्र० १३ ४२६ विशेषतः सदेकान्तप्रतिषेधकमनुमानभावेदितम् ४२७ विशेषतोऽनेकान्तत्वप्रसाधकमनुमानमुपनिबद्धम् ३६३ द्वि० ४ २६३ द्वि०४ ४२८ प्रतिषेधरहितस्य विधविधिरहितस्य प्रतिषेधस्य च विशेषणत्वविशेषयत्वयोरपाकरणम् १६३ द्वि० ६ ४२९ विधिनैव वस्तुस्वं नियमयति वाक्यमित्येकान्ते दोषोपदर्शनम् ३६२ द्वि० ९ ४३० प्रतिषेषमुखेनैवार्थ नियमयति वाक्यभित्येकान्तस्य खण्डनम् ४३१ अन्यापोहस्य पदार्थत्वन्युदसनं स्यात्कारस्य च सत्यलांछनत्य मित्पावेदितम् ४३२ प्रतिषेध्याविरोधिनो विधेयस्येप्सितार्थाङ्गत्वमतस्याद्वादस्य वादान्तरातिशायित्वमिति व्यावर्णितम् ३६४ प्र० १ ३६४ प्र० ६ ३६४ १० १४ Acharya Shri Kailassagarsuri Gyanmandir विषयः ४३३ विधेयस्य नास्तित्वाविरोधोऽनुभानेन साधितः ४३४ विधेयस्य कथञ्चिद्विधेयत्वं प्रतिषेध्यस्य च कथञ्चिस्प्रतिषेध्यत्वमिति तत्र सप्तमङ्गी प्रवृत्तिरिति स्याद्वादसंस्कृतिरावेदिता ३६४ द्वि० १० जिनस्यैवाप्तत्वनान्येषामिति सकलशास्त्रार्थस्य निगमनम् ३६४ द्वि० १३ ४३५ हितेच्छूनां सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्यर्थं विहिताया आप्तमीमांसायाः सम्पूर्त्तिरावेदिता २६५ प्र० २ ४३६ निःश्रेयसकाभिनामेव हितेच्छुत्वं तेषामेव भव्यानां तत्त्वे तरपरीक्षाम्प्रत्यधिकारः, सम्यग्मिथ्योपदेशार्थप्रतिपत्यथैवाऽसमीमांसाऽऽचार्याणां युक्ता, सम्यग्दर्शनचारित्राणि मोक्षमार्ग इति सम्यगुपदेशः, ज्ञानेन चापवर्ग इत्यादिभिध्योपदेशः इत्यादेर्निष्टङ्कनम् ३६५ प्र० ५ ४३७ शास्त्रपरिसमाप्तौ केषाञ्चिदभिमतस्य मङ्गलस्योपदर्शनम् ३६५ द्वि० २ ४३८ श्रीमदकलङ्कदेवानां स्वभाष्यपरिसमाप्तिमङ्गलम् ४३९ श्रीविद्यानन्दसूरि सोपज्ञमङ्गलोपवन्धनम् ३६५ द्वि० ५ ३६५ द्वि० ९ ४४० अष्टसहस्त्रीतात्पर्यविवरणकर्तॄणां श्रीमतां यशोविजयोपाध्यायानां ग्रन्थरहस्यावेदकपद्यद्वयोपदर्शनम् ३६६ प्र० ६ ॥ इति सवृत्तिकाष्टसहस्त्रीविषयानुक्रमणिका समाप्ता ॥ For Private And Personal Use Only पत्र पृ० पं० ३६४ द्वि० ४ *964-96 विषयसूची पत्रम् ॥५६॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy