________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥५६॥
विषयः
कण्टकोद्धार
४२४ एकानैकाकारत्वाभ्युपगमो ज्ञानदृष्टान्ते सौगतयोग कापिलमीमांसकचार्या काणामित्युपदर्शितम्
www.kobatirth.org
पत्र पृ० पं०
३६२ प्र० ८
३६३ प्र० १० ४२५ वस्तुतश्वस्यैकान्तत्वप्रतिक्षेपकमनुभानं तत्र कण्टकोद्धारश्च३ ६३ प्र० १३ ४२६ विशेषतः सदेकान्तप्रतिषेधकमनुमानभावेदितम्
४२७ विशेषतोऽनेकान्तत्वप्रसाधकमनुमानमुपनिबद्धम्
३६३ द्वि० ४ २६३ द्वि०४
४२८ प्रतिषेधरहितस्य विधविधिरहितस्य प्रतिषेधस्य च विशेषणत्वविशेषयत्वयोरपाकरणम्
१६३ द्वि० ६
४२९ विधिनैव वस्तुस्वं नियमयति वाक्यमित्येकान्ते
दोषोपदर्शनम्
३६२ द्वि० ९
४३० प्रतिषेषमुखेनैवार्थ नियमयति वाक्यभित्येकान्तस्य खण्डनम्
४३१ अन्यापोहस्य पदार्थत्वन्युदसनं स्यात्कारस्य च सत्यलांछनत्य मित्पावेदितम्
४३२ प्रतिषेध्याविरोधिनो विधेयस्येप्सितार्थाङ्गत्वमतस्याद्वादस्य वादान्तरातिशायित्वमिति व्यावर्णितम्
३६४ प्र० १
३६४ प्र० ६
३६४ १० १४
Acharya Shri Kailassagarsuri Gyanmandir
विषयः
४३३ विधेयस्य नास्तित्वाविरोधोऽनुभानेन साधितः ४३४ विधेयस्य कथञ्चिद्विधेयत्वं प्रतिषेध्यस्य च कथञ्चिस्प्रतिषेध्यत्वमिति तत्र सप्तमङ्गी प्रवृत्तिरिति स्याद्वादसंस्कृतिरावेदिता
३६४ द्वि० १०
जिनस्यैवाप्तत्वनान्येषामिति सकलशास्त्रार्थस्य निगमनम् ३६४ द्वि० १३ ४३५ हितेच्छूनां सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्यर्थं विहिताया आप्तमीमांसायाः सम्पूर्त्तिरावेदिता
२६५ प्र० २
४३६ निःश्रेयसकाभिनामेव हितेच्छुत्वं तेषामेव भव्यानां तत्त्वे तरपरीक्षाम्प्रत्यधिकारः, सम्यग्मिथ्योपदेशार्थप्रतिपत्यथैवाऽसमीमांसाऽऽचार्याणां युक्ता, सम्यग्दर्शनचारित्राणि मोक्षमार्ग इति सम्यगुपदेशः, ज्ञानेन चापवर्ग इत्यादिभिध्योपदेशः इत्यादेर्निष्टङ्कनम् ३६५ प्र० ५ ४३७ शास्त्रपरिसमाप्तौ केषाञ्चिदभिमतस्य मङ्गलस्योपदर्शनम् ३६५ द्वि० २ ४३८ श्रीमदकलङ्कदेवानां स्वभाष्यपरिसमाप्तिमङ्गलम् ४३९ श्रीविद्यानन्दसूरि सोपज्ञमङ्गलोपवन्धनम्
३६५ द्वि० ५ ३६५ द्वि० ९
४४० अष्टसहस्त्रीतात्पर्यविवरणकर्तॄणां श्रीमतां यशोविजयोपाध्यायानां ग्रन्थरहस्यावेदकपद्यद्वयोपदर्शनम्
३६६ प्र० ६ ॥ इति सवृत्तिकाष्टसहस्त्रीविषयानुक्रमणिका समाप्ता ॥
For Private And Personal Use Only
पत्र पृ० पं०
३६४ द्वि० ४
*964-96
विषयसूची पत्रम् ॥५६॥