________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहसहस्री
परिच्छेदः द्वितीयः॥
॥२४१॥
योऽपि विरोधादेव हेयः, चतुर्थस्तु भेदोल्लेखादेव त्याज्यः । पञ्चमपक्षचिन्तायां तु निरपेक्षस्वरूपादित्रयबाधेऽपि जात्यन्तरात्मकस्य भेदस्य किमेताभिळधिकरणानुपपत्तिभिर्वाधनीयम् । हन्तैवं धर्नाभिन्नधर्मान्तरमेव भेद इत्यागतं तथा चानवस्थेति चेत् , तीनवस्थाभिया तदधिकप्रवाहस्त्यज्यताम् , तस्य तु कुतस्त्यागः, न ह्यनवस्था प्रतिभासमानमर्थ निवर्तयति, किन्तु प्रवाहं परिहारयति, गन्धे गन्धान्तरवत् , ये त्वत्यन्ताभावात्यन्ताभावः प्रतियोग्येव तदत्यन्ताभावस्तु प्रथमस्तुरीयश्चद्वितीय एवेति नानवस्था, भेदतद्भेदादिस्त्वधिक एव तत्रानवस्थाप्रमाणसिद्धत्वान्न दोष इति वदन्ति, तन्मतेऽप्याकासाक्रमवशात् प्रतीतिपर्यवसानेन न दोषः। स्वरूपभेदपक्षेऽपि भिन्नत्वेन ज्ञानाभावान्नाभेदभ्रमानुपपत्तिः, तत्तत्प्रतियोगिकत्वतचदधिकरणकत्वेन भेदनाने च क्षयोपशमविशेषस्यैव हेतुत्वान्नातिप्रसङ्गोऽर्थित्वादिविशेषस्यापि तदाधान एवोपक्षयात् , तुल्ययोगक्षेमं चैतत्तद्विशेषणविशिष्टभावप्रत्यक्षेणापि, न छुपस्थितानामेव विशेषणानां भावबुद्धौ वैशिष्ट्यग्रह इति नियमः । अनुपस्थितानामपि पर्यायाणां द्रव्यग्रहकाले ग्रहस्य तुल्यवित्तिवेद्यत्वन्यायसिद्धत्वात् उपस्थितानामप्यनपेक्षितानां विशिष्टबुद्धावनारोहाच्च । किश्च भेदे प्रतिक्षिप्तेऽभेदः सुतरां प्रतिक्षिप्तः स्यात् , भेदाभावरूपस्याभेदस्य भेदनिरूपणं विना दुर्निरूपत्वात् , इत्थं च भेदेनेवाभेदेनापि ब्रह्मणो दुर्जेयत्वात्तस्यानिर्वचनीयत्वं शून्यत्वं वा स्यादिति गतं वेदान्तिनां क्लीवानामधिष्ठानसत्तयाऽपि । पार्यन्तिकामेदभाने विकल्पाभावान्नानुपपत्तिरिति चेत् , पार्यन्तिकभेदभानेऽपि तत एव सा माभूत , विचारसाध्यनिर्विकल्पकत्वस्योभयत्र साम्यात् । अमेदो न भेदाभावः किन्तु तादात्म्यं प्रमेयमभिधेयमित्याद्यनुरोधादिति चेत् , न, तदपि यदि धर्मिस्वरूपं तदा त्वदुक्तरीत्याऽभिन्ने भेदभ्रमानुपपत्तेः, यदि चातिरिक्तम् , तदा तत्सम्बन्धगवेषणेऽनवस्थानात् , अस्तु तर्हि भेदाभेदोभय
॥२४॥
For Private And Personal Use Only