________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
विशेष्यस्याभावादित्यर्थः, 'परब्रह्मणीत्यादि' अविद्यावति विद्याभावेनैव विद्याया विरोधः, तद्रहिते चाविद्यानिवृत्तिप्रयोजनाभावे विद्याया आनर्थक्यमित्यर्थः, 'अविद्यायामेवेति' असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते इति वचनादित्यर्थः, "ब्रह्माधारायाश्चेति' ब्रह्माश्रयायाश्चेत्यर्थः, नहि स्वतः स्फुरदूपं ब्रह्म विद्याया आश्रयो भवितुमर्हति, दीपज्योतिरिव तिमिरस्येति भावः, अस्तु तर्हि ब्रह्मविषया जीवाश्रयाऽविद्येति मतम् , तत्राह-' यतश्चेति' यदैवाविद्याऽस्तीति जीवब्रह्मानुभूतिमद्भवति तदैव सा नश्यति, प्रमाणबाध्यस्वरूपत्वात्तस्या इत्यप्रामाणिकैवेयम् । अविज्ञात इति विशेषणज्ञानाभावादित्यर्थः, तदबाधनाद्विद्याया अबाधनात् , अव्यवस्थानमविद्याया इत्यर्थः। अबाधिताया बुद्धविद्यायाः, मृषात्वायोगादविद्यात्वस्य वक्तुमशक्यत्वात् । मानाघातासहिष्णुत्वं प्रमाणप्रवृत्यस्पर्शित्वम् , स्वानुभवाश्रयत्वादिति, अहं मां न जानामीत्यनुभवस्यैवानिर्वचनीयभावरूपाज्ञानसाक्षित्वादिति भावः । कथञ्चिद्वस्तुत्वादिति पर्युदासाश्रयणस्यान्यथानुपपत्तेरिति भावः । तथा वस्तुत्वेऽविद्याया, यथा यत्रेति, स्वसंवेदनापेक्षया सर्वत्राविद्यायां विद्यात्वमिष्टमेवेत्यर्थः, न च कथञ्चिदिति कालभेदाद्विषयभेदाच्चैकत्राप्यात्मनि विद्यावत्वेनाविद्यावत्त्वमविरुद्धमिति भावः। तत्फलस्य मतिज्ञानश्रुतज्ञानादिरूपपूर्वविद्याफलस्य, सकलविद्यालक्षणस्य केवलज्ञानस्वरूपस्य, तनिष्फलत्वं त्विष्टमेव, ततः परस्य ज्ञानरूपफलस्याभावात् , तदाहु:-श्रीसिद्धसेनदिवाकरपादा:-"दोषपक्तिर्मतिज्ञानान किश्चिदपि केवलात् ।। तमःप्रचयनिःशेषविशुद्धिफलमेव तत् ॥ १॥' श्रीहरिभद्रसूरयस्त्वस्यापि परममुक्तिरूपफलमधिकृत्य परापरफलत्वं स्वीचक्रुः । तदुक्तं षोडशप्रकरणे-" एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्त्वं यदृष्ट्वा निवर्त्तते दर्शनाकांक्षा
For Private And Personal Use Only