________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदो द्वितीयः॥
॥२३२॥
C4%
यात् । तद्वदेकमपि परब्रह्म सकलक्रियाकारकभेदात्मकतया न विरोधमध्यास्ते, तथा प्रतिभासवैचित्र्येप्येकत्वाव्याघाताञ्चित्रज्ञानवदित्य- परः, सोप्येवं प्रष्टव्यः । क्रियाकारकभेदप्रपञ्चः किमजन्मा जन्मवान्वा ? न तावदजन्मा, कादाचित्कत्वात् , यस्त्वजन्मा स न कादाचित्को यथात्मा, कादाचित्कश्चार्य, तस्मानाजन्मेति बाधकसद्भावात्। जन्मवाँश्चेत् , कुतो जायते इति वक्तव्यम् ? परमपुरुषादेवेति चेत् , कथमद्वैतसिद्धिः ? कारणकार्ययोद्वैतप्रसिद्धेः। क्रियादिकार्यस्य ब्रह्मणोनन्यत्वाद्वैतमेवेति चेत् , कथं स्वस्मादेव तस्य जन्म युज्यते ? कथं च कार्यादभिन्नस्य ब्रह्मणोऽकार्यत्वम् ? यतो नित्यत्वं स्यात् । परस्माजायते इति चेत्, द्वैतसिद्धिः, पुरुषात्परस्य क्रियाकारकभेदहेतोरभ्युपगमात् । परस्यानाद्यविद्यारूपत्वादकिचिद्रूपस्य द्वितीयत्वायोगान्न द्वैतसिद्धिरिति चेत् , कथमकिंचिद्रूपस्य कारणत्वम् ? कार्यस्याप्यकिंचिद्रूपत्वाददोष इति चेत्, किमिदानी खरविषाणादश्वविषाणस्य जन्मास्ति ?, नेति चेत् , कथमविद्यात्मनः कारणादविद्यात्मककार्यस्योत्पत्तिः ? माहेन्द्रादिषु मायामयादेव पावकादेस्तथाविधधूमादिजन्मदर्शनाददोष इति चेत्, न, तत्रापि पावकधूमाद्योः सर्वथा मायामयत्वासिद्धेः । न हि तत्प्रतिभासयोर्मायारूपत्वम् , स्वसंवेदनसिद्धत्वात् । नापि बहिःसट्रव्यादिरूपयोर्मायास्वभावत्वम्, व्यभिचारित्वाभावात् । तद्विशेषाकारयोर्मायारूपत्वमिति चेत् , न, तद्विविक्तवस्तुव्यतिरेकेण मायायाः संभवाभावात् । तथा क्रियाकारकभेदप्रपञ्चाकारविविक्तपरब्रह्मव्यतिरेकेणाविद्यायाः संभवाभावे कथं वेदान्तवादिनामविद्यातः कार्यस्याविद्यात्मनो जनने स्वस्मादेव स्वस्य जन्म न भवेत् ? तच्च प्रमाणविरुद्धं न शक्यं व्यवस्थापयितुं नैरात्म्यवत् , क्रियाकारकभेदोयं न स्वतो जायते परतो वा, अपि तु जायते एवेति सुषुप्तायते, | प्रतिपत्त्युपायाभावात्, दृष्टेष्टविरोधप्रसङ्गात् । न हि किंचित्स्वस्मात् परस्माच्चाजायमानं जन्मवदेव दृष्टमिष्टं वा, येन तथा प्रतिपत्त्युपायरहितं ब्रुवाणः सुषुप्तमिवात्मानं नाचरेत् । तस्माद्यद्दष्टविरुद्धं तन्न समञ्जसं यथा नैरात्म्यम् । विरुध्यते च तथैवाद्वैतं क्रियाकारक
41184
॥ २३२॥
For Private And Personal Use Only