________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersun Gyarmandir
www.kobatirth.org
विषयसूची
पत्रम् ॥४२॥
विषयः पत्र पृ० पं० विषयः
पत्र पृ० १० २११ दैवेतरोभयकास्म्यस्य तापाच्यतैकान्तस्यापाकरणम्
समीचीनेत्युपपादितम्
३२७ प्र.. अष्टसहस्न्याx
तत्र स्थावादनीतिः श्रेयसीति दर्शितम् ३२६ द्वि.. २१. उक्तदिशा नियतानियतसप्तभर पतिदेशेन देवीकृता॥४२॥ २१२ अबुद्धिपूर्वापेक्षातो देवकृतत्वं बुद्धिपूर्वापेक्षातः
जीविकसिद्धनियतिजन्यस्वैकान्तवादोपमर्दनेन ३२० प्र० पौरुषकृतत्वमिति स्थादादनीतिदर्शिता ३२६ द्वि०४ २१८ देवशब्देन कालादिचतुष्टयं पौरुषशम्देन चात्मप्रयत्न २१३ अबार्थे सप्तभङ्गीप्रक्रिया दर्शिता ३२६ द्वि० . परिगृह्य सप्तभङ्गी स्वयमुपदर्शिता
३२७ प्र. २१४ स्याद्वादनीतेरुत्कर्षावबोधकं पद्यम्
३२६ द्वि० 11 २१९ नियतिद्वात्रिं शिकायां ज्ञानमध्यमिचारं चेत्यादिना २१५ समम्तभद्रोपदर्शिता दैवपौरुषवादे स्याद्वादनीतिः
भगवदज्ञानरूपनियत्येकान्तदृढीकरणस्य रहस्यं नयोपाक्षिकदैवपुरुषकारैकान्तप्रसङ्गान चतुरस्रति
पदेशतरङ्गिण्यां विस्तरत इत्यावेदितम्
३२७ हि०३ विवरणकारः
३२. प्र.. | २२० स्वयुक्तरुत्कर्षावेदनम् २.१६ पुश्वकर्य कम्मं चिय' इति हरिद्राचार्योक्तदिशा सा
॥ इति अष्टमः परिच्छेदः ।
॥ अथ नवमः परिच्छेदः ।। विषयः पत्र पृ. पं० विषयः
पत्र पृ. पं० २२१ दैवोपेतस्य पौरुषस्य सर्वसंपादकत्वोपवर्णनात्मक
२२३ स्वस्मिन्दुःखसुखोत्पादनं पुण्यपापबन्धहेतुरित्ये३२७ द्वि० ० कान्तस्य निरासः
३२८ प्र. २२२ परत्र सुखदुःखोत्पादनं पुण्यपापबन्धहेतुरित्येका
२२४ स्वस्मिन्दुःखसुखयोरुत्पत्तावपि वीतरागस्य न्तस्य खण्डनम्
३२. दि. १२ तत्वज्ञानिनस्तदमिसनयभावान बन्ध इत्यभ्युप
NACHIKARAN
For Private And Personal Use Only