________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
CALLS
अष्टसहस्न्या ॥२७॥
CRECEMuck
ओ परमात्मने नमः ॥ सवृत्तिकाष्टसहस्त्रीद्वितीयादिपरिच्छेदस्य विषयसूचीपत्रम् ॥
विषयसूची विषयः पत्र पृ. पं. विषयः
पत्र पृ. ५० पत्रम् १ स्वसमयपरसमयावबोधिन्या अष्टसहस्न्या उत्कर्ष
भेदप्रत्यक्षादिबाधकत्वमपहस्तितम्
२३३ प्र० १० ॥२७॥ प्रतिपादनम् २३२ प्र.४ . विवरणकर्तुमङ्गलाचरणम्
२३३ प्र०१४ अद्वैतैकान्तपक्षापाकरणम् तत्र कारणानां क्रियायाश्च
* अकस्माप्रवनपक्षनिषेधे उदयनाचार्योक्तहेतूपदर्शनम् २३३ हि | | प्रत्यक्षसिद्धस्य भेदस्य विरोधोद्घोषणम् २३२ प्र. ५ ९ आत्माद्वैतापरोक्षज्ञानस्य बलवत्त्वं खण्डितम् २३४ द्वि० ५1X २ अद्वैतपझेऽपि न प्रत्यक्षादिविरोध इति मतं सपरि
१० अद्वैतैकान्तपक्षे कर्मफललोकविद्याऽविद्याबन्धमोक्षद्वैतास्कारमुपदर्यापहस्तितम्
नुपपत्तिदोषोनावनम्
२३४ द्वि० १०४ ३ अद्वैतेऽपि मायातः सर्वस्योपपत्तिरित्यस्य प्रदर्शनपु
११ परमार्थतो बन्धमोक्षादिकं नास्स्ये वेत्यस्यापाकरणम् २३५ प्र.. रस्सरमपाकरणम्
२३२ द्वि०८ १२ प्रतिभासस्य नित्यचिदात्मन एववास्तविकत्वं तद्भेद४ स्वमसंवेदनवदेकस्मिन्नपि क्रियाकारकभेदप्रत्यक्षादे
स्यौपाधिकत्वम् तत्रानित्यत्वकल्पने गौरवान्नित्यत्वरूपपत्तिरित्यस्योन्मूलनम्
२३३ प्र.. मेवेतिमधुसूदनसरस्वत्यभिमतस्यापाकरणम् ५ द्वैतप्रत्यक्षस्य मिथ्यात्वसाधकमनुमानमुपदश्य
१३ दृष्टिसृष्टिवादे दोषोपदर्शनम्
२३५ निराकृतम्
२३३ प्र.. १४ भाट्टमताश्रयणेऽपि वेदान्तिनो न दोषान्मुक्तिरि६ स्वतः सिद्धसंविन्मात्ररूपब्रह्माद्वैतस्य क्रियाकारक
त्यस्योपदर्शनम्
२३५ ૧૩
For Private And Personal Use Only