SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir CALLS अष्टसहस्न्या ॥२७॥ CRECEMuck ओ परमात्मने नमः ॥ सवृत्तिकाष्टसहस्त्रीद्वितीयादिपरिच्छेदस्य विषयसूचीपत्रम् ॥ विषयसूची विषयः पत्र पृ. पं. विषयः पत्र पृ. ५० पत्रम् १ स्वसमयपरसमयावबोधिन्या अष्टसहस्न्या उत्कर्ष भेदप्रत्यक्षादिबाधकत्वमपहस्तितम् २३३ प्र० १० ॥२७॥ प्रतिपादनम् २३२ प्र.४ . विवरणकर्तुमङ्गलाचरणम् २३३ प्र०१४ अद्वैतैकान्तपक्षापाकरणम् तत्र कारणानां क्रियायाश्च * अकस्माप्रवनपक्षनिषेधे उदयनाचार्योक्तहेतूपदर्शनम् २३३ हि | | प्रत्यक्षसिद्धस्य भेदस्य विरोधोद्घोषणम् २३२ प्र. ५ ९ आत्माद्वैतापरोक्षज्ञानस्य बलवत्त्वं खण्डितम् २३४ द्वि० ५1X २ अद्वैतपझेऽपि न प्रत्यक्षादिविरोध इति मतं सपरि १० अद्वैतैकान्तपक्षे कर्मफललोकविद्याऽविद्याबन्धमोक्षद्वैतास्कारमुपदर्यापहस्तितम् नुपपत्तिदोषोनावनम् २३४ द्वि० १०४ ३ अद्वैतेऽपि मायातः सर्वस्योपपत्तिरित्यस्य प्रदर्शनपु ११ परमार्थतो बन्धमोक्षादिकं नास्स्ये वेत्यस्यापाकरणम् २३५ प्र.. रस्सरमपाकरणम् २३२ द्वि०८ १२ प्रतिभासस्य नित्यचिदात्मन एववास्तविकत्वं तद्भेद४ स्वमसंवेदनवदेकस्मिन्नपि क्रियाकारकभेदप्रत्यक्षादे स्यौपाधिकत्वम् तत्रानित्यत्वकल्पने गौरवान्नित्यत्वरूपपत्तिरित्यस्योन्मूलनम् २३३ प्र.. मेवेतिमधुसूदनसरस्वत्यभिमतस्यापाकरणम् ५ द्वैतप्रत्यक्षस्य मिथ्यात्वसाधकमनुमानमुपदश्य १३ दृष्टिसृष्टिवादे दोषोपदर्शनम् २३५ निराकृतम् २३३ प्र.. १४ भाट्टमताश्रयणेऽपि वेदान्तिनो न दोषान्मुक्तिरि६ स्वतः सिद्धसंविन्मात्ररूपब्रह्माद्वैतस्य क्रियाकारक त्यस्योपदर्शनम् २३५ ૧૩ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy