________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् । ॥११ ॥
परिच्छेदः प्रथमः॥
BH
द्वितन्तुकादिक्रमेणोत्पत्तिरिति तवापि कल्पनागौरवसाम्ये तन्तौ पट इति प्रतीतेभ्रमत्वायोगाच्च, नहि पटे पट इति कश्चित् प्रत्येति, अत एव तन्त्वाकाशसंयोगत्वेन पटाकाशादिविजातीयसंयोगत्वेन हेतुहेतुमद्भावाद्युपपत्तिरित्यन्ये । एतेन तन्तुभ्यां तदारब्धद्वितन्तुकपटेन च तन्त्वन्तरयोगे त्रितन्तुकोत्पत्तिरेवं चतुरणुकादेरपीत्यारभ्यारम्भवादो युक्त इत्यप्यपास्तम् । अपरे तु क्रियमाणं कृतमिति नयानुसारिणस्तन्तुसंयोगत्वेनैव पटोत्पत्तिव्याप्यत्वमिच्छन्त आद्यतन्तुद्वयसंयोगकालादेवानवरतमवान्तरनानापटोत्पत्तिश्चरमतन्तुसंयोगकाले च महापटोत्पत्तिरिति तन्तुत्वेन पटहेतुत्वेऽपि द्वितन्तुकादिपटवत्तन्तुद्वयादावेव तन्त्वन्तरादियोगात्रितन्तुकपटाद्युत्पत्ति स्वीकुर्वते, न च द्रव्यवति द्रष्योत्पत्तिस्वीकारे उत्पन्न द्वितन्तुकपटस्य पुनरुत्पत्तिः स्यादिति वाच्यम् , तत्प्रागभावस्य नष्टत्वात् तयोः संयोगान्तराद्भावी द्वितन्तुकपटस्तु तदा नोत्पद्यते तत्संयोगान्तरविरहात् । अन्यथा प्रथमं तवापि कथं नाग्रिमद्वितन्तुकोत्पत्तिः, एवं च दशतन्तुकादेश्वरमतन्तुसंयोगवियोगक्रमेण नाशे नवतन्तुकाद्युपलब्धिनिराबाधा, प्रथमतन्तुसंयोगक्रमेण नाशे वास्तु तवेव दशतन्तुकनाशानन्तरं नवतन्तुकोत्पत्तिर्दशतन्तुकोत्पत्तिकाल एव वा चरमतन्तुपर्यन्ते द्वितीयमादाय नवतन्तुकोत्पत्तिः, न चैवं प्रतिलोमक्रमेणानन्तपटकल्पनापत्तिर्द्वितीयमादाय नवतन्तुकस्येव तृतीयमादायाष्टतन्तुकस्यापि सम्भवादिति वाच्यम् । यस्त्वयाग्रे स्वीक्रियते तस्यैव मया प्रथमतः स्वीकारानवतन्तुकादौ दशतन्तुकादिध्वंसस्य हेतुत्वे मानाभावादन्यत्र प्रागभावाभावेनैव तद्विरहोपपत्तेः, न च व्यक्तिस्थानीयापत्तिविरहाद्रव्यत्वावच्छिन्नाभावस्य कारणत्वेनानतिप्रसङ्गे किमनन्तकार्यकारणभावकल्पनेनेति वाच्यम् , दशाद्यवच्छेदेन तत्सत्त्वेन पटादिमत्यपि तदुत्पत्यापत्तेर्दीघतन्त्वादी वस्त्रयुग्माद्यनुत्पत्त्यापत्तेश्च । अस्तु वा द्रव्यत्वावच्छिन्नाभावस्य जन्यद्रव्यत्वावच्छिन्ने हेतुत्वं कर्मणः संयोग इव तथापि स्वाश्रयैकदेशवृत्तितद्ध
॥११०
For Private And Personal Use Only