SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir अष्टसहल्या ॥१८॥ ४ विषयसूची पत्रम् ॥१८॥ 4%AA% विषयः पत्र पृ० पं० विषयः २८० तथाभ्युपगच्छतःकापिलस्य तिरस्कारः १७२ प्र।। २९० मनोविकल्पस्य शब्दार्थविकल्पवासनाप्रभवत्वमिति २८१ प्रत्येकद्वयरूपोभयाभ्युपगमकृतदोषस्य जात्यन्तरवादे मतमपहस्तितम् स्थाबादे न सम्भव इत्यत्र गुडोऽपि कफहेतुस्स्यादिति २९१ दर्शनस्यामिळापसंसर्गमनभ्युपगच्छतोबौदस्य। पर्य श्रीहेमसूरेः संवादकतयोपपादितम् १७२ प्र० १० स्मरणाचनुपपत्तिरापादिता २८२ अवाच्यतैकान्तबादस्यापाकरणम् १७२ दि. ३ २९२ विकल्पश्रोत्रबुब्योरमिलापसंसर्गस्ततस्स्मरणादिरित्या२८३ यथाबौद्धस्य सर्वथाऽनिर्देश्यत्वं स्वलक्षणे तथा शल्य प्रतिक्षिप्तम् सर्वस्य सर्वधाऽवाच्यत्वमित्याशय कथञ्चिदेव २९३ तदेतबाम्नोस्सहस्मरणभित्यस्योन्मूलनम् अत्रैव स्वलक्षणेऽनिर्देश्यत्वमित्युपपादेन प्रतिविहितम् नाममात्रस्यापि न सहस्मरणमित्युपदर्शितम् | २८५ स्वलक्षणस्य सर्वथाऽनिर्देश्यस्वेऽज्ञेयत्वप्रसअनम् १७२ दि० " २९४ सविकल्पकमात्रस्य नामयोजनापेक्षित्वमपहस्तितम् २८५ प्रत्यक्षस्य स्वलक्षणजन्यत्वेन तत्प्रतिभासकत्व अवार्थे न्यायविनिश्चयसंवादो दर्शितः मित्यस्य खण्डनम् १२ दि. १४ २९५ सामान्ये स्वलक्षणशब्दप्रवृत्युपपादनेन सामान्य२८६ तदाकारानुकारित्वात्तद्विषयकत्वमित्वस्य खण्डनम् १५ स्वलक्षणयोर्भेद एवेत्यस्य खण्डनम् २८. तभ्यवसायात्मकत्वात्तद्विषयकस्वमित्यपि खण्डितम् १७३ प्र. १९६ स्वलक्षणस्य स्थाद्वादामिमतसामान्वविशेषात्मक २८८ भविकल्पकाद्विकल्पोत्पत्तिबौदस्य निराकृता १.३ प्र. . जात्यन्तरवस्तुरूपत्वं तस्य चामिधानमन्तरेणाप्य२८५ क्षणिकवादिमते विकरूपे जात्वादियोजना नोपपञ्चते क्षजविकल्पे प्रतिभासनमुपपादितम् इत्युपदर्शनम् 101 द्वि.. | २९. स्मार्त्तशम्दानुयोजनाभ्युपगम्तारं शब्दाद्वैतवादिनं १७४ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy