SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥ १२॥ विषयः १०६ आत्मनश्चैतन्यं व्यवस्थापितम् १७७ वर्णसंस्थानाद्यात्मनः स्कंधस्य प्रत्यक्षेऽवभासनमुपपादितम् १७८ स्कन्ध एव न ततोऽन्ये वर्णादय इति कस्यचिम्म तस्य निरासः १७९ सदेकान्तादीनां निर्मूलनम् १८० सर्वथैकान्तस्य सिद्धयसिद्धिभ्यां व्याघातस्तनिषेधस्वेति कस्यचिदाशङ्कायाः प्रतिक्षेपः १८१ प्रत्यक्षस्यानुमानादितो ज्येष्ठत्वं नानुमानादेः प्रत्यक्षाज्ज्येष्ठत्वमित्युपपादितम् १८२ जैनागमस्यावाधनर्महतश्च परमात्मत्वमेतावन्मात्र मेव वक्तव्यं ग्रन्थकारेण किमर्थं सर्वथैकान्तस्य दृष्टेन बाधावचनं कपिलादीनां परमात्मत्वाभाववचनञ्चेत्याशङ्का समाहिता १८३ स्वपक्षसिद्धौ सत्यामधिकोक्ति निग्रहस्थानमित्यु पपादनेन साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतावुभव www.kobatirth.org पत्र पृ० पं० ११८ प्र० १४ ११८ द्वि ६ ११९ प्र० २ ११९ प्र० ५ ११९ प्र० १३ ११९ द्वि० ३ ११९ हि० १२ विषयः प्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति धर्मकीर्तिमतस्य खण्डनम् १८४ हेत्वादिवचनादेव साध्यसिद्धेः प्रतिज्ञानिगमनादीनां वैयर्थ्यमित्यस्य परिहार: १८५ कार्यस्वभावानुपब्धिलक्षणस्य हेतोः विपक्षव्यावृत्तिरूपं समर्थनं कर्तव्यमेव साधनाङ्गवचनत्वावं निगमनादीति बौद्ध क्षेपस्य प्रतिविधानम् १८६ सुखस्य ज्ञानादन्यत्वरूपो भेदः प्रविभक्तप्रदेशत्वरूपभेदाभावश्चेत्यनेकान्त उपदर्शितः १८७ सुखस्य ज्ञानविशेषत्व एव चन्दनादिविषयकत्व मि त्याशङ्कय ज्ञानमिनत्वेऽपीच्छाद्वेषयोरिव सविषयकत्वमुपपादितम् १८८ सुखस्य स्वप्रकाशत्वं विनाऽपि यावत्सश्वं प्रकाशोपपत्तिरूपपादिता १८९ समूहाम्वयव्यतिरेकग्रहानन्तरं प्रत्येकान्वयव्यतिरेकग्रहस्य प्रत्येककारणता ग्राहकत्वं व्यवस्थापितम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० १२० प्र० १ १२१ द्वि० १ १२१] द्वि० ७ १२४ द्वि० ११ १२४ द्वि० १२ १२५ द्वि० १३ १२८ प्र० ९ %%%% विषयसूची पत्रम् ॥१२॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy