________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहल्या ॥४॥
BREA
विषयसूची पत्रम्
.
CORAKAR
M
विषयः
पत्र पृ० पं० ५० न्यायमतेन तन्मतखण्डनम् ५१ जैनमतेन पूर्वोक्तमतयोनिरासः
१८ द्वि०५ ५२ कार्यमपूर्वमेव विध्यर्थ इति वादिनः प्रभाकरस्य प्रक्रियोपवर्णनम्
४८ द्वि. . ५३ प्रवर्तकविधेाक्यार्थत्वमुररीकृत्य तस्याभिधेयाभिधा
यकमेदेन हैविध्ये उदयनाचार्यसम्मतिरुपनिबद्धा ५० वि० ५४ कृतिसाध्यत्वमेव विध्यर्थ इति प्रभाकरमतोपदर्शनम् ५० द्वि. ९ ५५ बकवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यत्वं
विध्यर्थ इत्यभ्युपगन्नृणां जरनैयायिकानां मतमुपवर्णितम् ५१ प्र. ५ ५६ विलबदनिष्टाननुबन्धित्वादित्रये पृथगेव विधेः शक्तिरिति वादिना नव्यानां मतमुपदर्शितम्
५. प्र. १३ ५७ इष्टसाधनत्वमेव विध्यर्थ इतिवादिनो मतं तत्र मण्डन
मिश्नसम्मतिरुपनिबद्धा ५२ प्रवृत्तपुरुषसजातीयत्वज्ञानमेव प्रवर्तकमितिमतमुप
न्यस्य तिरस्कृतम् ५९ आप्ताभिप्रायो विध्यर्थ इत्युदयनाचार्यमताविष्कारः ५१ द्वि०१३
विषयः
पत्र पृ.पं० ६० तद्विषयवीर्यान्तरायकर्मक्षयोपशमद्वारैव कार्याविज्ञानानां प्रवर्तकत्वमिति जैनरहस्याविर्भावः ।
५२ प्र.२ ० प्रतिभास्यस्य सुप्रसिद्धत्वेऽप्याविधकत्वेन न प्रतिभा
साद्वैतबाधकत्वमिति वेदान्तिमतमुपपाद्यापहस्तितम् ५२ हि.. ६२ वेदान्तिमतखण्डने श्रीहरिभद्रसूरिपद्यानि संवाद
कानि रब्धानि ६३ विधात्रेव प्रत्यक्षमिति मण्डनमिश्रमतमपाकृतम् ६४ तन्त्र निविकरुपकरूपमेव प्रत्यक्षप्रमाणमित्यस्य अभाव: ____ सविकल्पकैकवेध इति सिद्धान्तस्य चापाकरणम् ५३ द्वि० । ६५ सर्वप्रमाणानां निर्विकल्पकादेशाद्विधातृत्वं सविकल्प
कादेशाच निषेत्वमिति जैनरहस्यं सम्मतिगाथया सम्बादितम्
५४ प्र० १३ ६६ सम्बन्धिमेदात्सत्तैवेतिकारिकाया व्याख्यानम् ५४ दि. ६७ संशये कोद्योर्विरोधज्ञानं न कारणमिति शङ्कासमाधानाभ्यां निर्णीतम्
५६ द्वि०४ ६८ अयं स्थाणुर्वा पुरुषो वेति संशयस्य चतुष्कोटिकत्व
4
%
95
%
For Private And Personal Use Only