________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. इदानीं प्रेक्षावप्रवृत्तयेऽनुबंधचतुष्टयं दर्शयन् खचिकीर्षितंप्रतिजानीते॥अपरोक्षेति॥वैइत्यव्ययेनविद्ददनभ २ प्रमाणयति ॥ तथा चायमर्थः। विदनुभव प्रसिद्धा या तलमस्यामि हावाक्यश्रवणजाप्रत्यगभिन्न ब्रह्मविष या अपरोक्षानुभूतिरक्षाणामि द्रियाणां परोती तो न भवतीत्य् परोस मिंद्रियाधिष्ठान तत्प्रकाशताभ्यानि सप्रत्यक्ष स्वप्रकाशमात्मतत्वं तस्यानुभूतिर्वृत्या रूढाखंडताय द्वाप्रो साचा सावनभूतिश्शे खूप रोसानभूतिर्विद्याऽपरप गोवा साक्षाकार रु साधन ग्रंथोप्युपनिषछब्दवदपरोक्षानुभूतिशब्देनोपचर्यते ॥ झटित्यवलोकनमात्रेणे
णं.
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ॥ सद्भिरेव प्रयत्नेनवी क्षणी यामुहुर्मुहुः॥२॥ वोनमाधिकारिणां ब्रह्मात्मसाक्षात्कार का राय विशेष इत्यर्थः । अनेन नित्यापरोक्ष ब्रह्मात्मततं विष पोदर्शितः । सप्रोच्यते प्रकर्षेण तत्तदाशंकानिरासार्थ पूर्व के सिद्धांत रहस्य प्रदर्शन रूपेणेोच्यते कथ्य त इत्यर्थः ॥ अस्माभिः पू र्वाचार्यैरित्यर्थी दध्याहारः ॥ ननु प्रायो प्रयोजनमनुद्दिश्यन में दो पिप्रवर्त्ततइति न्यायान्ना रंभणीयोग्रंथ इत्याश क्य प्रयोजनमाह॥ मोक्ष सिज सोनाम स्वाविद्या कल्पिताऽनात्मदेहाद्यात्मत्वाभिमानरूपबंधनिवृत्तिद्वारा रामः स्वरूपावस्थानं तस्य सिद्धिः प्राप्तिस्तदर्श अनेन सर्वानर्थ निवृत्तिद्वारा पर मानं दावा शिरूपं प्रयोजनं दर्शितं ॥ २
For Private and Personal Use Only