________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अ.नविरुद्धांशत्यागलक्षणयाभागलक्षणयाज्ञायततिसच्चिदानंदलक्षणः॥ब्रह्मबोपहिहिविषारंविधिनिषेधा, दी
वेनिातत्रमस्यज्ञानादिसासाहाचकशब्दप्रयोगलसणोविधिरुक्तः॥इदानीमतन्निरसनलक्षणोनिषेधः पदर्शाताअहमहंशब्दप्रत्ययालबनदेहोने सन्वयः देहत्त्युपलक्षणप्राणेंद्रियादीनामपिाहीतिविरून नप्रेसिईगदेहादेरनात्मलेहेतुमाहाअसेदूपोऽसतबाध्यमन्तमित्यर्थः। तारापंखरू यस्यसतथावि धःइत्येवंप्रकारमहब्रह्मास्मात्सादिमहावारजन्याखेडााकाराबहिजीनंबधैत्मितत्वजैरुयतेकथ्यत नाहंदेहोह्यसद्रूपोजानमित्युच्यतेबुधैः॥२४॥निर्विकारोनिराकारोनिरखयोहमव्ययःनाहंदेहो.
२॥ इत्यर्थःएतहिलक्षणःसर्वोजानाभासइतिभावः॥२४नन्वहंजातोमतःसुखीदुःखात्यायनेकवि कारिलेनाहंशब्दप्रत्ययालंबनस्यप्रतीयमानखान्कयतस्पब्रह्मलमित्यताहानिर्विकारइति॥अहमहंश ब्दप्रत्ययालबनःप्रत्यगात्मानिर्विकारोस्मीतिशेषः॥निर्गताविकाराजन्मादयोयस्यसतथाविधः॥तेषांदेह धर्मलादितिभावःतहेतुः॥निराकार-देहायाकाररहितः॥अतएवानिरवयोवातपितादिजन्याध्यात्मिको रामः दितापत्रयरहितइत्यर्थःअतएवाव्ययः॥अपक्षयादिदूरइत्यर्थः। अहंमनुष्यत्यादिप्रतीतःकथनिर्विका
For Private and Personal Use Only