________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठ
लक्षणं प्रदर्शय प: देह देवमात्मदेहमो
अ.न. असंगोह्य परुषइत्यादिश्रुतेः देहस्तु तामसो घटादिवत्प्रकाश्यत्वेन जडः तयोरैका मित्यादि पूर्ववत्॥२०॥ ७ सर्वत्र पौनरुतं नाशकनी युमात्मनोऽलौकिक लेना संत दुर्बोधत्वादिति ॥ अतएव बहु' तेपरमकारुणिकैः श्रीमदाचार्यै आत्मा नित्यों साप्रतियोगी ॥ तत्र हेतुः हियस्मात्सद्रूपः ॥अ स्तुध्वसानयोगी ॥ अन्त्रापिहेतुः ही यस्मादसन्मयोऽनित्यः विकारित्वेनबाध योग्य इत्यर्थः रत्यंत वैलक्षण्यं तस्मात्तयोरैक्य दर्शनं केवल मज्ञान मिति ॥ २१॥ नन्वात्मनः प्रकाशत्वं किन्नामेत्य न आहाआ आत्मा नित्यो हि सद्रूपो देहो नि त्यो ह्य सन्मयः । तयोरैकंं प्रपश्यति ॥ २१॥ आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासन॥ नाग्यादि दीप्तिव द्दितिर्भवत्साध्यय तो निशि ॥२२॥ त्मनस्तत्प्रकाशतं बोद्धव्यं किं तदित्यत आह॥यपदार्थावभासनं घटपटादिवस्तुविषय प्रकाशइ दंत या निर्दिश्यमानं विषय दर्शन मितियाव अन्तर्ह्यग्न्यादिवद्विकारी स्यादित्यत आह नाग्या दिदी प्नि व ही शिरियमात्म दीप्तिरग्न्यादिदीशिवनका दाचिन्त त्वादुत्पत्तिविनाशादिविकारवतीत्यर्थः॥ तत्र हेतुः॥भवत्याध्ययना निशि॥ यतः कारणान्निशिरात्रावग्यादिदी त्या रासः ||एकस्मिन् देशे लोक स्याध्यरूप ग्रहाक्षम संभवति ॥ तस्माद्ग्न्यादिदी झीनामपिदीपिकाऽन्य साधननिर पेसा यादी ७
For Private and Personal Use Only
८प्तिः स आत्मवकाशइतिभावः॥२२॥