SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृ. श्लो.. पृ. श्लो. एके भेजुर्यतिकरगताः १४० । २५३ / कति पल्लविता न पुष्पि- १२०। ९९ एकोऽहमसहायोऽहं २६। ११ कथय किमपि दृष्टं ७०।१४५ एणः क्रीडति शूकरच २७। २२ कथयत इव नेत्रे कर्णमूलं १४६ । २० एणश्रेणिः शशकपरि- ११०। २९ कनकभूषणसंग्रहणोचितो ८९। ३६ एणाद्याः पशवः किरात ११८। ८७ | कन्दे सुन्दरता दले सरलता १२१ । १०७ एतदत्र पथिकैकजीवितं २२ । १८३ कम्पन्ते गिरयः पुरंदर २४ । १९४ एतस्माजलधेर्जलस्य ९६। ३४ कम्बाघातैर्वपुषि निहते १७९। ४१ एतस्मादमृतं सुरैः ___ ९७।३८ कर्णारुन्तुदमन्तरेण ६६।११९ एतस्मिन्मरुमण्डले १.३। ८५ कर्णे चामरचारुकम्बु ३१। ५१ एतस्मिन्मलयाचले ६९ । १३७ कर्णेजपा अपि सदा एतस्मिन्वनमार्गभूपरि कर्तव्यो हृदि वर्तते २२ । १८० १२० । १० कर्पूरधूलीरचितालवाल १३८ । १३६ एतस्मिन्सरसि प्रसन्न ४८। ८६ कर्पूर रे परिमलस्तव १५१। ८३ एतानि बालधवल करटिकरटे भ्रश्यद्दाम ३४ । ७८ एतान्यहानि किल चातक १९ । १५८ करभ किमिदं दीर्घश्वासै ४३। ४४ एतावत्सरसि सरोरुहस्य ५। ४२ करभदयिते यत्तत्पीतं ४३। ४३ एतासु केतकिलतासु १२७ १५४ करभदयिते योऽसौ ४१। ३० एते कूर्चकचाः सकङ्कण १४४। २९ करान्प्रसार्य सूर्येण ५। ३८ एते च गुणाः पङ्कज १२४ । १३६ करिकलभ विमुच्च ३५। ८५ एतेषु हा तरुणमरुता २२।१:१ कलकण्ठ यथा शोभा ६३। ८९ एतैर्दक्षिणगन्धवाह ११६ । ६९ कलयति किं सदा फल ११०। २५ एनाममन्दमकरन्द ८३। ६४ कलयतु हंस विलास एष बकः सहसैव ६१। ७५ कल्पद्रुमोऽपि कालेन । २४ । १९८ ओंकारो मदनद्विजस्य ११। ९६ कल्याणं नः किमधिक १४७। ५० ओनमः शाश्वतानन्द १। १) कल्लोलवेलित दृषत् ९८ ४९ और्वस्यावरणं गिरेश्च १००। ५७ | कल्लोलैः स्थगयन्मुखानि ९७। ४१ कः कः कुत्र न घुघुरायित २७। २३ कवलितमिह नालं ७१ । १४९ कज भज विकासमभितः १२३ । १२८ कस्तूरीति किमङ्ग १५१। ८२ कण्टारिकाया अन्योक्तिः १०९। २० कस्त्वं भोः कथयामि १३५ । २१३ कण्टिल्लो सकलाओ १३५ । २११ कस्त्वं लोहितलोचनास्य ६१। ८१ कति कति न मदो ३७। ३ काकतुण्डोक्तिरपरा १०८। ११ कतिपयदिवसस्थायी १०१। ७२ काकैः सह विवृद्धस्य ६२। ८६ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy