________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18/ स्थाने नगरे स्थापिते सति राज्ञो भूरिसपदः स्वयमेवागमिष्यंति. ततस्तेऽमात्यादयः सर्वेऽपि नैमित्तिका अनिकापुत्र
नृपाग्रे समागत्य तदुत्तमस्थानस्वरूपं निवेदयामासुः,तान्निशम्यातीवसंतुष्टो राजा तन्मध्यादेकं वृक्ष नैमिचरित्र
त्तिकमपृच्छत्, भो नैमित्तिकोत्तम ! तस्य पाटलतरोः कोहग्माहात्म्यमस्ति ? अथ पूर्व ज्ञाततत्पाटलतरुवृ. ॥३॥ त्तांतः स नैमित्तिकोऽवदत्, ! हे राजन् ! स पाटलतरुः सायान्यो नास्ति. पूर्वमेकेन ज्ञानिनामम कथित
मस्ति, यदयं पाटलद्रुमोऽतिपावित्र्यभाजनं वर्तते, एकावतारिमहामुनिकरोटिकातः समुत्पऽन्नोस्ति.
राज्ञोक्तं, भो नैमित्तिक ! एवंविधः परमपूज्यो महात्मा स को मुनिरासीत् ? नेमित्तिको वदति, हे देव ! पूर्वमुत्तरमथुरायां देवदत्ताख्यो वणिक्पुत्रो वसतिस्म, सोऽन्यदा द्रव्यार्जनार्थ दक्षिणमथुरायां समायातः. तत्र च तस्य जयसिंहनाम्नैकेन वणिपुत्रो वसतिस्म, सोऽन्यदा तेन जयसिंहवाणिजाग्रहपूर्व निमंत्रितोऽसौ देवदत्तस्तद्गृहे भोजनार्थ गतः, भोक्तं च समुपविष्टः. तदा नान्निकाहां जयसिंहजामि | भोजनं परिवेषयंती वीक्ष्यं तद्रूपमोहितो देवदत्तस्तस्यामनुरक्तोऽजनि. ततो द्वितीयेऽह्नि देवदत्तो निजमेकं मंत्र जयसिंहसमीपे प्रेष्य तामन्निकां परिणेतुं मार्गयामास. जयसिंहेन प्रोक्तं समीचीनमेतत् खलु, परंत
For Private and Personal Use Only