________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशायनमः॥ ॥अथअनंतपूजाविधिः॥ ॥पातर्माध्यान्हिकंमालानित्यकर्मसमाप्यचा अनंतहृदयेहवाशचिस्तरसमाहितः॥अवणंकलशंचैववस्त्रयुग्मेनवेष्टितम्॥मुष्टिमात्रेणी स्तफणिराजंचकारयेत्॥स्थापये कलशस्यायेजगदाधारमव्ययम्॥आराधयेदनंनंचतस्मित विशेषतः॥गोचर्ममात्रमालिप्यगोमयेनविचक्षणः। तन्मध्येस्थंडिलंकृत्वापयमाटदलालवत् // तस्योपरिन्यसेत्कुंभचूतपल्लवसंयुतम्॥पाणायामंततः कृत्वातिथ्यादिपरिकल्पयेत्॥ममसहक टुंबस्यक्षेमस्थैर्यआयुरारोग्यचतुर्विधपुरुषार्थसित्भ्यर्थममआचरितस्यआचार्यमाणस्यबत्तस्यसं पूर्णफलावाप्त्यर्थबामदनंतदेवत्तामीत्यर्थयथाज्ञानेनयथामालिनीपचारद्रव्यैःध्यानाहानादिषोड शोपचारेःपुजांकरिष्ये। तथाच आसनादिकलशाराधनंकरिष्य॥ कलशस्य सर्वसमुद्राः सितासिते कलशेवरुणसंपूज्यातनोशंखघरांचपूजयेत्॥ अपवित्र प. पूजादव्याणिआत्मानंचपोक्षयेत्। यमुनांपूजयेत्॥श्रीमदनंतवतांगलेनीयमुनापूजनंकरिष्ये॥ तद्यथा॥ लोकपालकत्तादेवामि द्रनीलसमुद्भवाम्॥यमुनेत्वामहंध्यायेत्सर्वकामार्थसिद्धये॥ध्यानं॥सरस्वतिनमस्तस्यंसर्वकाम For Private and Personal Use Only