________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलेतभानस्यदिजन्मना॥६॥किमिदंदोरकंशालेममवश्यायकल्पितम्॥श्तंसदोरकत्वेनकिमर्थेबहिनवनः। रायस्यमसादात्सकलाधनधान्यादिसंपदः।लम्यनेमानवैश्वापिसानंतोयंमयानः॥९॥शालायासहनःश्रत लाभ तनाहजन्यना।श्रीमदांयेनकौरच्यसातपंचोटिनस्तरा॥७०॥ कोनंतइतिसूटेनजल्पनापापकारिणाक्षि सोज्वालाकुलेवन्हीहाहाहत्वापथावती॥७॥शीलाराहीत्वातसूत्रंक्षारमध्येसमाक्षिपत्॥ तेनकर्मविपाकेन| जन कलहोनित्यंबंशुभिताडनंनथा॥अनंताक्षेपदोषेणदारिद्यपतितंरहे॥४ानकनिहदनेलोकेतेनसा | युधिष्ठिर॥शरीरेणानिसनसोमनसाप्यनिरिखनःनिर्वेदं परमंप्राप्त कौंडिण्यःपाहनांपियम्।।७५॥ ॥कों डिण्यउ॥ ॥शीलेममेदमुत्पन्नंसहसाशोककारणम्॥येनानिदुःखिनोस्माकंजातःसर्वधनलयः॥६॥स्वज निकलहोगेहनकश्चिन्यांपभापते।शरीरेनित्यसंतापरवेदश्वेतसिदारुणः॥जानासिटुर्नयःकोवहिवासकृतं भवेत्॥७॥ ॥शीलोपाच॥ प्रत्युवाचायतंशीलासशीलाशीलमंडना॥पायो नहनाक्षेपपापसंभवजफ लं॥७॥भविष्यतिमहासागतदर्थयलमाचर॥ एवमुक्तःसविषर्षिर्जगाममनसाहरिम्॥७९॥निरं निर्जगा For Private and Personal Use Only