________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनं मिःपानालंधर्भवारिकम्॥माकुरुक्षेत्रसंदेहंसोहंपार्थनसंशयः॥२८॥ युधिष्टिरउ०॥ ॥अनंतव्रतमाहा-| स्यविधिवदविदांवर॥ किंपण्यकिंफलंचास्यअनुष्शनवनांनणाम्॥ २९॥केनचादीपराचार्णमर्यकेनप्रका|शितम्॥एवंसविस्तरंसर्वब्रूत्यनंतवतंमम॥२९॥ ॥ष्णार॥ ॥आसीसराहनयुगेसमंतुर्नामवैरिजः॥ वसिष्पगोत्रसंचनांसरूपांचटगोःसताम्॥३॥दीक्षानाम्नांचोपयेमेवेरोक्तविधिनानपातस्या कालेनसं जानादुहितानंतलक्षणा॥३॥शीलानाम्नासशीलासावर्धनेपिटनेश्मान। मानाचतस्याःकालेनज्वराहेन पारिता॥३३॥विनशसानीतोयेययोसर्गपनिवतासमंतुकतत्तान्यांवैधर्मपंस मतांपुनः॥ ३१॥उपयुमेनि धानेनदुःशीलांनामनामतः॥शीलांकर्कशीचंडीनित्यंकलहकारिणीम्॥ ३५॥सापिशालापितुगैहेरहार्चन परावौयस्तंभबहिरदेहलीतोरणादिषु॥३६॥वर्णकैश्वित्रमकरोन्नीलपीत्तसित्तासितैः स्वस्तिके शंखपयेश्वअर्चयंतीपुनःपुनः॥३॥ततःकालेबहुगतेकोमारवशवर्तिनी एवंसाकईतेशालापिनवेश्मान मंगला॥३८॥तांदृस्वाचितयामासवराननुगणान्सवि॥ कस्मैरेयामयाकन्याविचार्येतिसरिक्तः॥३९॥ए नस्मिन्नेवकालतमुनिर्वेदविदांवरः॥कन्यार्थाचागतःश्रीमान्कौंडिण्यामुनिसत्तमः॥१०॥उवाचरूपसंपन्ना For Private and Personal Use Only