________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिमाद्रेः संभूता सुललित करैः पल्लवयुता सुपुष्पा मुक्ताभिभ्रंमरकलिता चालकभरैः ।। कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥६॥ सपर्णामाकीर्णो कतिपयगुणैः सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति । अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥७॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयाङधिकमले । त्वमादिः कामानां जननि कृतकन्दर्पविजये
सता मुक्तेीजं त्वमसि परमब्रह्ममहिषी ॥८॥ प्रभूना भक्तिस्ते यदपि न ममालोलमनसस्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना । पयोद : पानीयं दिशति मधुरं चातकमुखे भृशं शके कैर्वा विधिभिरनुनीता मम मतिः ॥९॥
कृपापागालोकं वितर तरसा साधुचरिते न ते युक्तीपेक्षा मयि शरणदीक्षामुपगते । न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥१०॥ महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे । तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि के यामि शरणम् ॥११॥
For Private and Personal Use Only