________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शांगुलमूलंस्यान्मुखमष्टांगुलंभवेत्॥२॥ पंचच आशाश्वपंचाशाः आशादना। पंचाधि |कशतमं गुलानिवैपूल्यमितिकेचित् ॥ पंचदशतावान्वैपूल्यव्यासइति तुयुक्तं ॥ धातुजं ||मृन्मयंवापिकलायत्प्रतिष्ठितं । नद्वत्यादेशदीर्घच चतुरंगुलमुच्छ्रितं ॥ सीतनंडुलपूर्णन पात्रेणापिहिताननमिति॥ ॥षट्त्रिंशन्मते ॥ यवगोधूमधान्यानीतिलाः कंगुश्वमुदग काः॥श्यामकंचणकंचैवसप्तधान्यमुदाहृतं ॥१॥ यवः प्रसिद्धः ॥ कंगुश्व ॥ राळे ॥ श्या । मा ॥ सांवे ॥ ॥ अश्वस्थानाद्गजस्यानाइल्मीका संगमाहदात् ॥ राजद्वाराच्चगोगोष्ठा स्मृदमानीयनिक्षिपेत् ॥ वल्मीकं वारुळं ॥ संगमः॥ माहानदीसागरसंगमः॥ द्रव्यमानमाह॥
For Private and Personal Use Only