________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||तं मदनपारिजाते॥ एषामपिप्राशस्त्यव्यवस्थामाहमनुः ॥ चत्वारो ब्राह्मणस्याद्याः शस्त्रागां धर्वराक्षसौ ॥ राज्ञस्तथाकरोंवैश्येपूदेवांत्यक्त गर्हितइत्यष्टौविवाहभेदाः॥ ॥ कन्या ||विवाहकालः ॥ सोमोददद्गंधर्वायगंधर्वेदददमयेइतिश्रुतिः ॥ तथाच ज्योतिर्निबंधे ॥ षडब्द ||मध्ये नोडा ह्याकन्या वर्ष द्वयंयतः ।। सोमो भुंक्ते ततस्तङ्कंधर्वश्वत्थानलः । यमः । सप्तसंव | सरादूर्ध्वं सर्ववर्णस्यकन्यका || विवाहे शस्यतेराजन्नन्यथाधर्मगर्हितइति ॥ यथा ॥ अष्ट | वर्षाप्तवेगौरीनववर्षाचरोहिणी ॥ दशवर्षाप्तवेत्कन्या अतऊर्ध्वरजस्वला ॥१॥ गौरींदद न्ना कलोके बैकुंठेरोहिणीददन् ॥ कन्याददन्ब्रह्म लोकेगैर वेतुरजस्वलां ॥ २॥ द्वादशे व्देरजस्त
For Private and Personal Use Only