________________
Shri Mahavir Jain Aradhana Kendra
संस्कार ॥ २६४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जादीनां चूडाकर्मादिषुप्राधान्येनविहितत्वाच्चूडाकर्मादिकंगुरु मंगलमित्युच्यते ॥ तथाचगृह्य भास्कर कारियां ॥ पुंसवने वसीमंतचौलोपनयनेष्विह । विवाहे चानलाध्येयप्रष्टतिश्रोत कर्मसु । इदं श्राद्धंप्रकुर्वीतबीजवृद्धिनिमित्तकं ॥ अन्येषोडशसंस्कारेश्रावण्यादिष्वपीष्यतइति ॥ अत्रपुंसवनग्रहणात्सीमंतसाहचर्याच्चपुंसवनमपिगुरुमंगलं भवति ॥ चौलातिदेशात्के शां तमपि ॥ अयं गुरुमंगलानंतरं लघुमंगलस्यनिषेधः कालातिपन्नस्यैव ॥ नयथाकाल प्राप्तस्य सिंहस्थगुरौगुरुश कास्ताधिमासादिपुचास्यविधानात् जातकर्मादेिशशौचांतर ॥ २६४॥ |प्राप्तावपिविधानाच्च॥ तथाचज्योतिशास्त्रेउक्तं ॥ सीमंतजातकादीनिप्राशनांनानिचक्रमा |
For Private and Personal Use Only