________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कार इत्यादौस्त्रीनरयो: पृथगुपादानात् ॥ स्त्रीविवाहस्त विवाहएव । एत-तुमनुवचने विवाहए भास्कर ॥२५९॥ वोपनयनंतत्स्त्रीणांद्विजन्मलोपादानपरं ॥ अन्यथाश्वलायनादिवचनैर्विरुध्यते ॥ अतक न्यापुत्रयोरु द्वाहोपनयनयोर्नसमानसंस्कारत्वमितिसिद्धं ॥ अनः सोदरकन्यापुत्रयोर्विवाही पनय ने एक बर्षेषिकर्तव्येएव ॥ तत्रापिपुत्रोपनयनकर्मसमाप्यपुत्र्यु द्वाहं कुर्यात् ॥ नमुंडनं मंडनतोषिकुर्यादितिनिषेधात् ॥ परिवेतृतंतुपुत्ररूतंपुत्रस्यकन्याकृतंकन्यायाएव ॥ तथाविधग र्गादिक्वनदर्शनात्॥ अतः कन्यापुत्रयोः परस्परकृतोनपरिपेतृत्व परिवेत्तित्वविचारः ॥ अथ | प्रवेशनिर्गः निर्णयः ॥ तत्रज्योतिः शास्त्रे ॥ स्त्रीविवाहः कु लेनिर्गमः कथ्यतेपुंविवाहः प्र
For Private and Personal Use Only
॥२५९॥