________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतेतत्कुटुंबेएवस्व कुटुंबोत्पन्नकन्यकाम दानं प्रत्यु द्वाहइत्युच्यते। प्रायस्तत्रविरुद्धसंबंध सद्भावा! नू ॥ तथाचगृह्यपरिशिष्टे ॥ कन्यांयवीयसीमसपिंडामसगोत्रामविरुद्धसंबंधामुपयच्छेदिति। ॥विरु द्धोलौकिक संबंधोयस्याः सानया । भोर्यास्वसुर्दुहिता, पिढव्यपत्नीवसा, भोटद् हितृकन्या, देवरकन्याचेत्यादयः ॥ महतेतुमातृदुहितृकन्यादेवरकन्याचकन्यैवव्यवहि | यतइतिकृत्वा नस्त्रीपरिणयनं ।। लोकविरुद्ध संबंधएवमादीविरुद्धसंबंधे सत्येवप्रत्युद्वाह निषेधोनान्यत्रेतिवेदितव्यं । आसांप्रत्युद्वाहोनकार्यएव ॥ तथैकस्मैवरायदुहितृइयंन | दद्यात् ॥ ज्येष्ठायांजीवत्यांस त्यो कनिष्ठांनदद्यात् ॥ म्मृतीतस्यैव वरस्यकनिष्ठोदद्यात्॥
For Private and Personal Use Only