________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कार
ति ॥ उक्तं च ॥ वस देवांग जाना चकते यस्यविरुध्यनइतिवार्तिकव्यारव्यावसरे न्यायसधा॥२५१ ॥ कृतादत्तकविषयमेतदित्यंगीकृत्यकुं त्याजनककुले साप्तपूरुषंसापिंड्यमिनिव्याख्यातंतद्विषयत्वेनैवसापिंड्यमिमांसायाम् । अतः कुलद्वयेपिसाप्तपूरुषंमापिंड्यंप्रतीयते।। पैठीन | सिस्त ॥ त्रीन्मातृतः पंचपितृतः सप्तपुरुषानतीत्योइहेदित्याह ॥ व्याख्यातमेतदपरार्केदन ||कादिपुत्रान्पितृपक्षतोनिवृत्तपिंडगोवार्षेयान् प्रत्येनदुच्यतेपंचपितृतइति ॥ अतश्चप्रति ग्रहीतृकुलेसाप्तपूरुषंसा पिंड्यंप्रतीयते प्रतिगृहीतृमातृपितृक कुलयोस्त्रिपुरुष सापिंट्य ॥ १५१ ॥ मितिप्राञ्चः ॥ अथानव्यवस्थोक्तासापिंड्यदीपिकायां ॥ दत्तकीतादीनां जनकगोत्रेणोप
I
For Private and Personal Use Only
भास्कर