________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनंसदेति ।। खंडत्रयमानंस्मृत्यंतरे ॥ त्र्यंगुलंतुबहिर्लोमयद्वास्याच्चतुरंगुलं ॥ अजिनंधा रयेहि प्रश्वतुर्विंशाष्टषोडशैरिति ॥ चतुर्विंशांगुलएकः ॥ अष्टांगुलोद्वितीयः ।। षोडशांगुलस्ट| तीयः ॥ एवंविभिः खंडैरष्टाचत्वारिंशदंगुलपरिमंडलमजिनंधार्यमित्यर्थः ॥ अत्रपरिषेचणा र्थंकिंचिदधिकं ग्राह्यं ॥ अन्यथाअष्टाचत्वारिंशदंगुलमजिनंधार्यमित्यनेनविरोधापत्तिः।। अ बांगुल्लानिसंस्कार्यस्यग्राह्याणि॥ स्मृत्यर्थसारे॥ आहतंवस्त्रयुग्मंचश्वेतरक्तमथापिवा ॥का रौरव बस्तानिविप्रादेरजिनानितुइति ॥ यथा ॥ अजिनंत्र्यंगुलंवापिचतुरंगुलविस्तृतं ॥ बहिःसरोमसंगृत्यधारयेदुपवीतवत् ॥ यथावर्णस्य वसनं तत्तत्सूत्रेण धारयेदिति ॥ गदाधरेण
For Private and Personal Use Only