________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वारुणं
संस्कार अग्रेरुत्तरतः प्रागयैः कुशैरासनद्वयंकल्पयित्वाएकमयेरुत्तरतः द्वितीयंत त्पश्विमे ॥ ॥९२॥ वायव्याश्रितंवारुणं द्वादशांगुलदीर्घंचतुरंगुल विस्तृतंचतुरंगुल खातं ॥ यथा॥ पाणिभावंचद्वादशांगुलविस्तृतं ॥ पद्मपत्राकृतिर्वापिप्रोक्षणीपात्रसंस्थितिरितिकल्पवल्यां ॥ चमसंदक्षिणहस्तेनग्गृहीत्वासव्येपाणीप्रागयंनिधायतिष्ठन् दक्षिणहस्तोभृतपा चजले नात्माभिमुखं पूरयित्वापश्चिमासनेनिधायदक्षिणया नामिकयाजलमालाभ्यामेरु उत्तरतः प्राक्कल्पितेप्रोक्षण्यासनादुदक्प्रणीतासनेस्यापयेत् ॥ यथा ॥ प्रणीताउत्तरेस्थाप्यावितरूपं तरतोशिनः॥ इतिग्रहयज्ञकल्पचल्यो । चमसंवारुणं प्रणीतापाचंप्रागममु
For Private and Personal Use Only
भास्कर
॥ ९२ ॥ .