________________
म
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचा
सुत्रमू
न
॥११०८॥
॥११०८॥
ARCANCE
भंसिज्जा नो निष्णषे इत्थीणं मनोहराई २ इंदियाई आलोइलए नियाइनए सियगि दुचा भावणा २ । अहावरा तच्चा भावणा-नो निग्गंथे इत्थीणं पुवरयाई पुब्धकीलियाई मुमरित्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं पुवरयाई पुवकोलियाई सरमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुवरयाई पुब्बकीलियाई सरिचए सियत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा-नाइमत्तपाणभोयणभोई से निग्गंथे न पणीयरसभायणभोई से निम्गंथे केवली व्या-अइमत्तपाणभोयणभोई से निग्गंथे पणियरसभोयणभोई संतिभेया जाव भंसिजा, नाइमत्तपाणभोयणभोई से निग्गंथे नो पणीयरसभोयणभोइत्ति चउत्था भावणा ४ । अहावरा पंचपा भावणा--नो निग्गथे इत्थीपसुपंडगसंमत्ताई सयणासणाई सेवितए सिया, केवली बृया--निग्गंथे णं इत्थीपमुपंडगसंसत्ताईसयणासणाई सेवेमाणे संतिभेया जाव संसिज्जा, नो निग्गंथे इत्थीपमुपंडगसंसत्ताईसयणासणाई सेवित्तए सियत्ति पंचमा भावणा ५, एतावया चउत्थे महन्वए सम्म कारण फासेइ जाव आराहिए यावि भवइ चउत्थं भते ! महत्वयं ।। अहावरं पंचमं मंते ! महब्वयं सव्वं परिग्गरं पश्चक्खामि से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतमचिन वा नेव सयं परिग्महं गिहिज्जा नेवबेहिं परिग्गरं गिहाविज्जा अन्नपि परिग्गहं गिण्हतं न समणुजाणिज्जा जाव बोसिरामि, तस्सिमाओ पंच भावणाओ भवतितत्थिमा पढमा भावणा-सोयो णं जीवे (मणुबा) मणुनाई सहाईमुणेई मणुन्नामणुन्नेहि सहेहि नो सज्जज्जा नो रज्जिज्जा नो गिज्झज्जा नो मुज्झि (च्छे) ज्जा नो अज्योववज्जिज्जा नो विणिधायमावज्जेज्जा, केवली बृयानिग्गथं णं मणुन्नामणुन्नेहिं सद्देहिं सज्जमाणे रज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया संतिविभंगा संतिकेवलि
-
CRA .
X
For Private and Personal Use Only