________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचा०
सूत्रम्
॥१०९७॥
+KAC -A
॥१०९७॥
॥१॥ सिवियाइ मज्झयारे दिवं वररयणस्वचिंचइयं । सीहासणं महरिहं सपायपीढं जिणवररस ॥२॥ आलइय मालमउडो भामुरबुंदी वराभरणधारी। खामियवत्थ नियत्यो जस्स य मुल्लं सयसहस्सं ॥ ३ ॥ छ?ण उ भरोणं अज्झवसाणेण मुंदरेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तम सीयं ॥४॥सीहासणे निविट्ठो सकीसाणा य दोहि पासेडिं । वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥५॥ पुचि उक्खित्ता माणुसेहि साहटु रोमकूवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा ।। ६ ।। पुरओ सुरा वहंती असुरा पुण दाहिणमि णसंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७ ॥ वणसंड व कुसुमिय पउमसरो वा जहा सरयकाले सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ८॥ सिद्धत्थवणं व जहा काणायारवण व चंपयवणं वा । सोहः कु०॥९॥ वरपदहभेरिझल्लरिसंखसयसहस्सिएहिं तुरेहि । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ १०॥ ततविततं घणझुसिरं आउज्जं चरन्विहं बहुविहीय वाईति तत्य देवा बहुहिं आनट्टगसएहि ॥ ११ ॥ तेण कालेणं तेणं समएणं जे से हेमताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्म णं मग्गसिरबहुलस्स दसमीपक्खणं सुव्वएणं दिवसेणं विजएणं मुहुरोणं हत्युत्तरानक्खनेणं जोगोवगएणं पाईणगामिणीए छायाए निइयाए पोरिसीए छ?णं भनेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिवियाए सहस्सबाहिणियाए सदेवमणुयामुराए परिसाए समणिज्जामाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्झेणं निगच्छइ २ जेणेव नायसंडे उज्जाणे तेणे व उवागच्छइ २ इसि रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणिय २ चंदप्पभं सित्रियं सहस्सवाहिणि ठवेइ २ सणियं २ चंदप्पभाओ सीयानो सहस्सवाहिणिओ पञ्चोयरइ २ सणियं २पुरत्याभिमुहे सीहासणे निसीयइ आभरणालंकार
A
C4
..
For Private and Personal Use Only