________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब-
आचा
ब-
सूत्र
ब-
॥१०८९॥
१०८९॥
ब-
14
राइंदिरहि वइकंतेहिं तेसीइमस्स राईदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरमंनिवेसाओ उत्तरखनियकुंड पुरसंनिवेसंसि नायाणं खतियाणं सिद्धत्थस्स खचियस्स कासवगुत्तस्स तिमलाए खत्तियाणीए वासिहसगुताए अमुभाणं पुग्गलाणं अवहारं करिता मुभाण पुग्गलाण पक्खेवं करित्ता कुच्छिसि गम्भ साहरइ, जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गम्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिसि गम्भं साहरइ, समणे भगवं महावीरे तिब्राणोवगए याचि होत्था-साह रजिस्सामित्ति जाणइ साहरिजमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो ! । तेण कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽनया कयाई नवण्हं मासाणं बहुपडिपुत्राणं अट्ठमाणराइंदियाणं वीइताणं जे से मिम्हाण पढमे मासे दुचे पक्खे चित्त सुद्धे तस्स णं चितसुद्धस्स तेरसीपक्खेणं हत्थु० जोग. समणं भगवं महावीरं अरोग्गा अरोग्ग पमृया । जण्ण राई तिसलाख. समण महावीरं अरोया अरोयं पमूयात oणं राई भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि देवोहि य अयंतेहिं उप्पयंतेहि य एगे महं दिब्वे देवुजोए देवसन्निवाए देवकहकहए अप्पिजलगभूए यावि हुत्या । जण्णं रयणि तिसलाख. समणं० पमूया तणं रयणि बहवे देवा य देवीश्री य एगं महं अमयवासं च १ गंधवासं च चुनवासं च ३पुष्फवा०४ हिरनवासं च ५ रयणवासं च ६ वासिस. जणं रयणि तिसलाख. समण पमूया तण्णं रयणि भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य य देवीओ य समणस्स भगवओ महावीरस्स मुइकम्माईतिस्थयराभिसेयं च करिस, जो णं पभिइ भगवं महावीरे तिसलाए ख० कुञ्छिसि गम्भं आगए तो णं पभिइ त कुलं विपुलेणं हिरनेणं मुबन्नेणं धन्नेणं माणिकेणं मुत्तिएण संखसिलप्पवालेणं अईच २
ब-
ब-
ब-
.
..
..
For Private and Personal Use Only