________________
Shri Mahavir Jain Aradhana Kendra
आचा०
॥१०५३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिक्खू जाणिज्जा. इमाहिं सत्तर्हि पडिपाहि उग्गहं उरिगण्हित्तर, तत्थ खलु इमा पढमा पडिमा - से आगंतारेसु वा ४ अणुवीर उग्गहं जाइज्जा जाव विहरिस्सामो पत्रमा पडिमा १ । अहावरा० जस्स णं भिक्खुस्स एवं भवइ - अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अएणेसिं भिक्खूणं उग्गहे उग्गहिए, उबल्लिसामि, दुच्चा पडिमा २ अहाबरा० जस्स णं भि० अहं च० उग्गिण्डिस्सामि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तच्चा पडिमा ३। अहावरा० जस्स णं भि० अहं च० ना उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४ अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं च उ०, नो दुण्डं नो तिण्डं नो चउण्हं नो पंचण्डं पंचमा पडिमा ५१ अहावरा से भि० जस्स एवं उग्गहे उबल्लिइज्जा जे तत्थ अहासमन्नागए इकडे वा जाव पलाले तस्स लाभे संबसिज्जा तस अलाभे उकडुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा ६। अहावरा स० जे भि० अहासंथडमेव व उग्गह जाइज्जा, तंजा - पुढविसिलं वा कट्टसिलं वा अहासंथडमेव तस्स लाभे संते, तस्स अलाभे उ० ने० विहरिज्जा, सामा पडिमा ७ । इच्छेयासि सतहं परिमाणं अन्नयरं जहा पिंडेसणाए || (सू० १६१ )
ते साधु धर्मशाळा विगेरेमां अवग्रह मागीने उतर्या पछी त्यां रहेनारा गृहस्थो विगेरेना पूर्वे बतावेला दोषो त्यजीने तथा हवे पछी जे कर्म उपादानना कारणो बतावसे ते छोडीने अवग्रह लेवाने समजे.
ते भिक्षु सात प्रतिमा [ अभिग्रह विशेष ] वडे अवग्रह ले, तेमां पहेली पडिमा आ छे के ते साधु धर्मशाळा विगेरेमां उतरवा | पहेलां चितवी राखे के मारे आनो उपाश्रय मळे तोज उतरवनुं ते सिवाय नहि.
For Private and Personal Use Only
सूत्रम् ॥१०५३ ॥