________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकलतीर्थ नमस्कार |
यागे तिलङ्ग, गौडे चौडे मुरण्डे वरतरद्रविडे उद्रियाणे च पौण्डू । आर्द्रा मा पुलिन्द्र द्रविडकवलये कान्यकुजे सुराष्ट्र, श्रीमती ० ॥६॥ चन्द्रायां चन्द्रमुख्यां गजपुरमथुरापत्तने चोज्जयिन्यां, कोशाम्ब्यां कोशलायां कनकपुर वरे देवगिर्या च कारयाम् । नासिक्ये राजगेहे दशपुरनगरे भद्दिले ताम्रलिप्त्यां, श्रीमती० ॥७॥ स्वर्गेऽन्तरिक्षे गरि शिखर हृदे स्वर्णदीनी रतीरे, शैला नागलोके जलनिधिपुलिने भूरुहाणां निकुञ्ज । ग्रामेऽरण्ये वने वा स्थलजल विषमे दुर्गमध्ये त्रिसन्ध्यं, श्रीमती० ॥ ८ ॥ श्रीमन्मेरौ कुलाद्वौ रुचकनगवरे शाल्मलौ जम्बु वृक्षे, चौज्जन्ये चैत्यनन्दे रतिकररुचके कौण्डले मानुषाङ्क । इतूकारे जिनाद्रौ च दधिमुखगिरौ व्यन्तरे स्वर्गलोके, ज्योतिर्लोके भवन्ति त्रिभुवनवलये यानि चैत्यालयानि ॥६॥ इत्थं श्रीजैन चैत्यस्तवनमनुदिनं ये पठन्ति प्रवीणाः, प्रोद्यत्क
For Private And Personal Use Only
२७