________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय रत्नसार। १०–तस्स उत्तरी सूत्र । तस्स उत्तरी-करणेणं, पायच्छित्त-करणेणं, विसोही-करणेणं, विसल्ली-करणेणं, पावाणं कम्माणं निग्घायणटाए ठामि काउस्सग्गं ।
११-अन्नत्थ ऊससिएणं सूत्र।
अन्नत्थ ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं, उड्डुएणं, वायनिस. म्गेणं, भमलीए, पित्त-मुच्छाए, सुहुमेहिं अंग. संचालेहि, तुहुनेहि खेल-संचालेहिं, सुहुमेहिं दिदि-संचालेहिं एवमाइएहिं आगारेहिं अभग्गी अविराहिलो हुज्ज मे काउस्सग्गो । जाव अरिहताणं भगवंताणं णमुकारेणं न पारेमि ताव कायं ठाणेणं मोणेणं भाणेणं अप्पाणं वोसिरामि॥
_१२-लोगस्स सूत्र। लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १ ॥ उसभमजिअं च वंदे, संभवमभिणंदणं च
For Private And Personal Use Only