________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय-रत्नसार। देव्यो, वत्तन्ते या जगत्त्रये । मह्यं सर्वाः प्रयच्छ न्तु, कान्तिं कोर्ति धृति मतिम् ॥४८॥ दिव्यो गोष्यः सुदुः-प्राप्यः, श्रोऋषिमण्डलस्तवः । भासितस्तीर्थनाथेन, जगत्ताणकृतेऽनघः ॥४६॥ रणे राजकुले वहौ, जले दुर्गे गजे हरौ। श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ॥५०॥ राज्य-भ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम् । लक्ष्मो-भ्रष्टा निजां लदमों, प्राप्नुवन्ति न सं. शयः ॥५१॥ भार्यार्थी लभते भायां, पुत्रार्थी लभते सुतम् । वित्तार्थी लभते वित्तं, नरः स्म. रण-मात्रतः ॥ ५२ ॥ स्वर्ण रूप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवाष्टमहासिद्धिगृहे, वसति शाश्वती ॥५३॥ भूर्जपत्र लिखिस्वेदं, गलके मूर्ध्नि वा भुजे। धारितं सर्वदा दिव्यं, सव-भीति-विनाशकम् ॥५४॥ भूतैः प्रेतग्र हैर्यक्षः, पिशाचैमुद्गलैनलैः। वात-पित्तकफोद्र कैः-मुच्यते नात्र संशयः ॥५५॥ भूर्भुवः
For Private And Personal Use Only