SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 94. ] Upanisads 59 corrections; folios numbered in both margins; edges slightly worn out ; the ms contains commentary on the Vaita - thyakhya prakaraṇa, advaitakhyaprakarana and Alataśāntakhya prakaraṇa. It contains kārikas also. Age.— Not very old. Author.— Sankarācārya. Begins.— ( text ) fol. rb ॐ वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अंतःस्थानात भावानां संवृतत्वेन हेतुना ॥ १ ॥ दीर्घत्वाच कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्व वै सर्वस्तस्मिन् देशे न विद्यते ॥ २ ॥ etc. ,,— ( com. ) fol. 1 ॐ नमः ॥ श्रीगणेशाय नमः ॥ ज्ञाते द्वैतं न विद्यत इत्युक्तं एकमेवाद्वितीयमित्यादि श्रुतिभ्यः आगममात्रं तत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभते । etc. fol. 94 इति श्रीगोविंदभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य शंकरभगवत्पादस्य कृतावागमशास्त्रविधरणे द्वितीयं प्रकरणं वैतथ्याख्यं समाप्तं fol. 20 इति अद्वैताख्यं तृतीय प्रकरणं समाप्तम् । Ends. fol. 45 4 ... ... ... यत्प्रज्ञालोकभासाप्रतिहतिमगमत्स्वांतमोहांधकारो । मज्जन्मज्जंश्व घोरे ह्यसकृदु ... जनोत्न्वतित्रासनेमे । यत्पादावाश्रितानां श्रुतिसमविनयप्राप्तिरग्राह्यऽमोघा । तत्पादौ पावनीयौ मयविनुदै सर्वभावैर्नमस्ये ॥ ९६ ॥ इति श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीशंकरभगवतः कृतावाग़मशास्त्रविवरणे अलातशांताख्यं चतुर्थ प्रकरणं संपूर्णम् ॥ श्रीशुभं भवतु || श्री || श्री || Atmaprabodhopanisad 487 (41). 1882-83. आत्मप्रबोधोपनिषद् No. 94 Size.— 9Ğ in. by sag in. Extent. foll. rh to 34 ; 14 lines to a page ; 28-30 letters to a line. Description.— See No. Iśāvasyopanişad. 487 (I). 1882-83. This is the same as आत्मबोघोपनिषद् . •
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy