SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 34 Begins. fol. rb Ends. fol. 20 Upanisads ॥ श्रीपरमात्मने नमः ॥ ॐ आत्मा ज्योति परमात्मा सर्वेशामको भवति बाह्याभ्यंतर अर्द्धमध्ये परिपूर्णत्वं ॥ अचलत्वं अनामरूपत्वं आत्मा निश्वलत्वं ॥ अकल्पनामरुक्तं ॥ etc. ts 30 यथा जलरहितं मीन प्राण परित्यजेत् || अखंडितवस्तुमध्ये प्रवेश उर्द्धदृष्टिवस्थानमध्ये अदृश्यते ॥ ॐ व्यापिकं ब्रह्मखं ब्रह्मखं ब्रह्मखं ब्रह्मखं ब्रह्म ॥ ७ ॥ इति अद्वैत उपनिषत्समाप्तं || ६ || श्री ॥ ६ ॥ ६ ॥ अध्यात्मोपनिषद् No. 54 Adhyatmopaniṣad 487 (73). 1882-83. Size 9 in. by 518 in. Extent.— fol, rb to 3; 15 lines to a page ; 35 letters to a line. Description.- See No. 487 (1) 1882-83 īśāvāsyopanişad. Begins. fol. rb श्रीगणेशाय नमः ॥ ओं श्रीमद्विश्वाधिष्ठान परमहंससद्गुरुरामचंद्राय नमः ॥ ओं पूर्णमद इति शांतिः ॥ अंतःशरीरे निहितो गुहायामज एको नित्यमस्य प्रथिवी शरीरं यः प्रथिवीमंतरं संचरन्ये प्रथिवी न वेद यस्यापश्शरीरं यो योंतरे संचरन्यमाणो न विदुः ॥ etc. Ends.- fol. 3b एतां विद्यामपांतरतमाय ददौ । अपांतरतमो ब्रह्मणे ददौ । ब्रह्माधोरांगिरसे ददौ । घोरांगिरा रैक्वाय ददौ । रेक्को रामाय ददौ । रामस्सर्वेभ्यो भूतेभ्यो ददाविद्येतं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥ ओं श्रीमद्विश्वाधिष्ठान परमहंस सद्गुरु रामचंद्रार्पणमस्तु | अध्यात्मोपनिषत् समाप्ता ॥ श्री ॥ References. — ( 1 ) Mss. – A - Aufrecht's Catalogus Catalogorum :i, rrb.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy