SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ [ . Upanisads Inds-tol. 6340 --- नारी त्वां दातुमुपदेष्टुं मया यथा श्रुतं तथा प्रोक्तं नन्यूनतिर श्रद्धस्व सोम्ये हे गांधर्वि त्वमिममथै वितयंती स्वस्यालयस्यांतिकं समी मध्यमाद्च्छ प्रामुहि वचनभंग्या ब्रह्मैव प्रामुहीत्युकं भवति । ... नारदात्तु श्रुतं यथेति क्वचिद्वितीयः पादः॥ . नारायणेन रचिता श्रुतिमात्रोपजीविना ॥ अस्पष्टपदवाक्यानां दीपिकोत्तरकृष्णके॥ इति कृष्णोत्तरतापनीयदीपिका समाप्त.॥......... सनोपनिषद् Krßopanişad No. 650 138 (55) 3.1880-31 River- 8t in. by 4g in. Exrept. 187 to 189* leaves; 10 lines to page ; 20-22 letters to a a line Description - See No. 1880_B7Muudakopanişad: - Begins.- fol. 187 ' श्रीकृष्णाय नमः । ॐ ॥ ( :- ते होचुस्तं सुराः सर्वे भगवंतं सनातनं ॥ नोवद्यभवतारान्वै गृह्यते नैव भूतले ॥१॥ भाज्ञयावतारा ते हि गोपांस्तस्त्रीश्वनो कुरु । । भन्योनविग्रहं धर्यत्तवांगस्पर्शनाद्विना । etc. Ends. - fol. 189 गरुडो वटभांडीरः सुदामा नारदो मुनिः . .. वृंदा भक्तिः प्रिया बुद्धिः सर्वजं(सर्वजंतु)प्रकाशिनी ॥ २६-... तस्साममिना ऐतास्ता भामिर्मियो न वै विभुः॥ भूमावुत्तारिनं सर्वं स्वर्गवासिन वैकुंठं स्वर्गवासिनमिति ॥ ::... इति श्रीकृष्णोपनिषत्समाप्तः ॥ ५५॥७॥ :
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy